पृष्ठम्:भरतकोशः-२.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ रसः अनुभावविभाषानां वर्णना काव्यमुच्यते पस दुःखादतिरिच्यते व्याधिः। आस्तां तावत्तथाभूतस्य रसस्य तेषां काव्यप्रयोगस्तु नाट्य गीतादिङ्गितम् । स्पृहणा, यस्य चातपरिहरणीयत्वमेवमतः प्रत्युपतिष्ठते । तथा कृत्रिमेष्वेषु भावेषु विभावाचैश्च कृत्रिमैः । भूते रसे रसवतः काव्यस्य तदलङ्कारजातस्य चानुपादेयता । प्रतीतिर्जायमानेऽयं कथं न भ्रान्तितां व्रजेत् । काव्यस्यानुपादेयश्वे शक्तिनैपुण्याभ्यासरूपस्य तदुत्पत्तिहेतवेंय ऽर्थे स्यात् । किञ्च मायारूपत्वामनसः तद्विकारस्याप्यमान- इति चेदुच्यते नैषां सत्यासत्यत्ववर्णनम्। मीयत्वान्मानसविकारनिवृत्तिरेव परमः पुरुषार्थः । तथा मनो उपयुक्तं प्रयुतैतदुपहासाय जायते विकारावव्यतिरिक्तस्य भाचोकर्पस्य रसतां प्रतिजानम् अपह सामाजिकानां चित्तेषु सुखसंविल्स्रकाशते। स्यतामेवात्मनि सन्दद्धधात्। न चैतद्वाच्ये सत्वरजस्तमोमय श्वसंवेद्या यदि ततः किं सत्यासत्यचिन्तया। स्वान्मनसः सत्वरजस्तमसा विकारस्तस्यच सुखरमरवत् पुरु ने चासस्यासयबोधो न प्रमेयपि युज्यते । षार्थाभावान्न भ्रश्यतीति विचरसहिष्णुवत् । तथाहि मनः अन्तिरप्यर्थसंबन्धाश्रमेति प्रत्यपीपदन् । खल्वणुपरिमाणमिन्द्रियं तच सत्वादिसहितमेवेन्द्रियभावम्बु भवति । तथा गन्धादिसहितमेव पार्थिवादिद्रव्यम् । तथाभूतं मणिप्रदोषदृष्टान्तात्तकुंभांसलुबुद्धयः गुडचिञ्चादिभिर्द्रव्यैः मधुरादिरसान्वितैः । च तदिन्द्रियं कथं नाम सुखस्वभावं स्थामानमेव सत्वं गृहीभयात्। एकस्य ग्राह्यग्राहकत्वानुपपत्तेः । तस्मास्कठयोपादेयतामिच्छद्भि पथायुक्तिविशेषेण पानकाख्यो रसो भवेत् । मनोविकारोत्कर्षव्यतिरेकेण अन्य एव रसो वाच्य इतिचेत्, विप्रदासः तत्रोच्यते-इह खलु सर्वत्र द्विविध एव रसः श्रूयते भूतप्रभो ननु मानसविकारात्मको भावो विभावादिनिष्पन्नद्यत्व मनः प्रभवश्चेति। भूतप्रभवो मधुरादिः। मनःप्रभवः शृङ्गा बुद्ध्यादिव्यतिरेकेण आन्तरं विकारान्तरं तत्वं बुद्धथामहे । न च नास्ति शृङ्गारादेः सुखखधनत्वं, दृश्यते हि तर्कव्याकर सर्वस्यात्मव्यतिरिक्तस्य वस्तुनः परिणाममसत्थवगतं तावत् । णादिनिपुणः प्रतिभाभियोगव्युत्पत्तिमन्सः पुरुषार्थविवेचनपराः मनो विक्रियते अन्यानि विक्रियन्ते परिणामीन्यपीतिं नियमे काव्यमुत्पाद्यन्ते महाकविप्रबन्धाननुसन्धानाः रसयन्तश्च जरणमस्ति । नापि मनोविकारोऽत्यन्तमप्रसिद्धः। भवति मम शृङ्गारादिसुखास्वादेन मोक्षस्यापि व्यर्थतामापाद्यन्तः तृतीय- विशःोऽपीत्यादिबिक्षररेतावपि विक्रियन्ते येषांन चेतांसि पुरुषार्थ तृणं मन्यम्लाः योगिनोऽपि युक्लवस्थायां साक्षाकृत त एव धीराःइति च । स्मरणमपि कामिनीनां मनसो विकाराय परब्रह्मासागरप्रकटमोदपरम्पराप्रहारमूर्धानः प्रवयःक्षतरा अपि इत्यादि प्रयोगाणां दर्शनात् । न च मानसविकारस्य भावशब्दो अर्थानां प्रसंख्यानयोग्यतां चेतसः काव्यार्थभावनास्वादेन संपाद वाचक इत्यप्ययुक्तम् । विकारो मानस भावः इति अमरशास यन्ते विटोक्यन्ते । किव नाटकादीनि प्रयत्नेन शृङ्गारादी जात् । किञ्च विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति न्युल्लास्यं तन्मुखेनैवास्वादं नाम परमानन्दं परिषसु तन्वन्ति । भूतेश्च सिद्धयोराममनसोर्नास्ति रसत्वम् । साध्यस्यापि बुद्धादेः मन्दधियस्तु व्युत्पत्तिमात्रफलानीति तानि मन्यन्ते । काव्यार्थ वसिद्धौ विभावादित्रितयनिरपेक्षस्य कथमिव रसता संभाव्य- आनन्दहेतुरिति सुप्रसिद्धः। खलु रसान्यस्य काव्यार्थस्या न ताम । तस्मादात्मादिव्यतिरिक्तो विभावादिसञ्यपेक्षः स्वागतेनन्दहेतुत्वं संभवति । यथोक्तवर्णसन्दर्भपदपदार्थप्रतिबद्धस्यापि स भावशब्दवाच्यो मानसविकारोऽभ्युपगन्तव्यःयस्योकर्यां निबन्धनस्य रसन्यस्य निर्युत्तिकरत्वाभावात् काव्यार्थेषु रस

  • सः स्यात् । अत एवोक्तं-- एवानन्दकारीति जानीमः । ततश्च कृतधियो रसान

मद्भावेनाभेदमेवाध्यवस्यन्तो अजैकिकमुखास्वादस्यैव रसत्वमुप बाह्यार्थालम्बनो यस्तु विकारो मानसों भूवेत्। दिशन्ति । उक्तं च स भावः कथ्यते सद्भिः तस्योक रसः स्मृतः॥इति । तत्प्रेक्ष्य पश्यतां श्रव्यं सम्यभावयतां हृदि । नतु सिद्धपत्वेवं काममन्तिरो मानसविरो भावशब्दवाच्यः अलौकिकसुखास्वादो रस इत्यभिधीयते तदुकर्षरुपो रसःतथापि तस्यासुखरूपस्वेनापुरुषार्थत्वास्नेक्षा बतां तत्र वृत्तिवैभवेत्। न खलु मनोविकारमात्रं तदुत्कर्षमात्रे इति काव्यार्थेषु वाच्यव्यञ्यङ्गात्मकेषु व्यङ्गस्य रसस्य वा सुखं प्रतीयन्ति सन्तः प्रत्युत तस्यामुखरूपत्वमेव निशि मुख्यत्वप्रसिद्धिरप्यानन्दकारित्वादेव । न हि रसादृते कश्चिदर्थ । पन्ति । उन्मादापस्मारादौ तस्य दुःखमत्वश्रुतेः। न खलु पुरु उपपद्यते ।