पृष्ठम्:भरतकोशः-२.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३१ रक्ष दानात् । तत्कथमुज्यते रत्यादिभूमनि पुनर्नितथा रसोतिरिति कस्यचित् तस्य नियमनिमित्तमभिधाशनीयम् । तद्दष्टमष्टं च उच्यते। नै रत्यादिभूम रसः ! किं तर्हि । शृङ्गारः। भृङ्गरे स्यात् । न ताषर्ष्ट । अनुपलभ्यमानान् अ४ तु धरण नाम विशिष्टेष्टदृष्टचेष्टानामभिष्टय–कनःसमगुणसंपदां इन्फर्य मसाधारणं वा । साधारणे पूर्वोक्त एव , सत्रे जगद्भप्तिी वदिमखदुःखेच्छाद्वेषप्रयसंस्काराद्यतिशयहेतुराम- ' स्यादिति । तु बीजम् । नोऽहङ्गुणविशेषः सचेतसा रस्यमानो रस इत्युच्यते । वासनानुगन्धिघर्मकार्य भवितुमर्हति । तं तु आत्मनोऽहंकारेण असाधारणं लन्तरेण प्रत्यगात्मकताऽतालि यदस्तित्वे रसिकोऽन्यथात्वे नीरस इति । तदाविर्भावहेतवश्च गुणविशेषं .मः। स ४ङ्गाः। सोऽभिमानः । स रसः । तत तस्मभवा भावः । ते चैकोनपञ्चाशन् । रतिः इर्षः एव अम रस्त्यादय जायन्ते । प्रकर्षशतैः एते तैश्यायं समचैिरर्चिश्च इत्यादि । अत्र केचिदाचक्षते-तिप्रभयः शृङ्गार इति । वेवं भैरवं प्रकाश्यमान ऊरिणमेव ह्यते, इति वदुपाधिधाय बु मन्यामहे त्यादीनामवयमेव प्रभव इट्रि। रियो डि मुपजायमानो रसः त्रिधा विख्यायते । असुटे भावह आभा रत्यादयो जायन्ते नाऽङ्गारिणः। शृङ्गारिणो हि रमन्तेस्लयन्ते, सश्च उत्तमनायकस्य तचिष एव विषये जायते स प्रसृष्टः । उत्सहन्तेस्निह्यन्तीति ते तु भावा एव न रसाः , भाव्यमानत्वाद् मध्यमस्य य न प्रकर्षमासादथतिस भावरूपः उपजातो , यावत्संभवं हि भावनयः भाव्यमानो भाव एवोच्यते भावन यश्च तिरश्चां प्रतिनायकादीनां चोपजायते स ऋक्षराभासः। पथमतीततु रस इति । मनोऽनुकूलेषु दुःखादिष्वपि सुखदुः भोजः स्वादिध्वमनःसुखानुभवाभिमानो रसः। स तु पारम्पर्येण सुख रसतु द्विविधः । स्थायिभावः, सञ्चारिभावश्चेतेि । स च हेतुत्वाद्रस्यादि भूमसूपचारेण व्यवह्रियते । अतो न रत्यादीनां भावःइन्द्रियादिभिरेव प्रकाशते । इन्द्रियादिष्वधिष्ठितो रसः रसस्यम् । अपि तु भावनाविषयत्वाद्भचत्रसेव । यदप्यूर्क वृतिशनाश्रितः विषयेष्वपि भावमुखेन प्रकाशते । (अनेन भाच परश्नकर्षगासी रत्यादिभावो रस इति-तदयसारम् । ग्लाम्भद्रि शब्देन अभिनयो विवक्षितः) यतो सतस्ततो भाव इढेि सामान्य ष्वपि तदुपपत्तेः । तेऽपि श्रमादिभिः परं प्रकर्षमारोप्यन्ते । ते ते शस्त्रे भावज्ञानेनैव रसज्ञानस्य संभघो त्रिचक्षितः। ननु भावो स्थायिन इति चेत्, स्थायित्वमेषां उत्पन्नतीत्रसंस्कारात् । नामात्मधर्मः। ऐसे नामंड्रियाड्वेिः त्यजन्यगुण इति संस्कारोत्पत्तिश्च विषयातिशयात् नायकप्रकृतेश्च । नायक भेसन्स्वाच्छिरोभावप्रकटने भस्मनिष्णनाभप्रकारत्वा प्रकृतिश्च त्रिधा । सात्त्विकी राजसी तांमसी चेति । तदन्वयाथ व्रणभेदग्रहणार्थ इन्द्रियद्रिभिरेवोपाईं प्रयङ्गमिति भेदचिन्ता तथाविधानुभवभावनोत्पत्तिः ततश्चैषां स्थायित्वव्यपदेश इति। ननु अष्टौ सात्त्विकाः त्रयस्त्रिंशद्धभिचारिण-इति ब्रुवते । तेनै | कर्मेन्द्रियादिभिरर्थक्रियागुणनिरूपणं विशेषरूपेण प्रत्यङ्गाभि नये वक्ष्यामः । शनेन्द्रियादिभिः श्रोत्रत्वगादिभिः करणैरेव तत्साधु यतोऽमीषामन्यतमस्यैतेनैव परस्परनिर्वर्यमानत्वात्कश्चि रसो निरूप्यते । यथा शब्दग्राहकमिन्द्रियं श्रोत्रम् | मधुरशर्देन कदाचित्स्थायी कदाचित् अभिचारी। अतोऽवयवशात्सर्वेष्यमी श्वःक्रूरशब्देन कोपः। हीनशदून करुण । उत्तमशब्दै व्यभिचारिणः सर्वेऽपि च स्थायिनः सात्त्विका अपि सर्व एव । नाङ्कतः । निकृष्टशब्देन बीभरसः। हुंकारशब्देन भयम् । निन्दित मनम्भवत्वान् । अनुपहतं हि मनः सखमित्युच्यते । यद्योक्तं विभावानुभव’निचारिसंयोगाल्यायिनो रसत्वमिति । वदषि सन्धेन रौद। विनदशन्न । खभावसन्देन सन्ति इत्थसभ्येन्द्रियैरपि' रसः प्रकाश्यते । एवं पत्र्यापारयोरपि हर्षादिष्वपि विभावानुभावव्यभिचारिसंयोगस्य विद्यमानत्वात्। नवरसोऽस्ति राजवीथीगमने । सल्लासगमनेऽन्द्रतः तस्मात्यादयः सर्व एवैते भावाःशृङ्गार रस } । ऋक्षधरः। , ऐवैको इति । तैश्च कण्टकसर्गगमने करुणा। वेश्यावीथीगमने इस्थम् । चारमार्ग विभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते । गमने भयम् । सङ्कटमार्गगमने वीभत्सः। स्वेच्छागमने शान्तिः। तन्न केचनाहु--नायं रसः शृङ्गाराख्यो रत्यादिभिव्यैष्यते। एवमुक्तानां नवरसानां उल्लेष्विन्द्रियेषु विषयेषु च छध्यच्क्षण अपि तु आलम्बनविभावादुत्पन्नो रत्यादिरेवोद्दीपनविभाव- भावचिन्तने गौरबाटुपानेष्वेव ख्यछक्षणचिन्ता । नेत्रघूना दिमिः परं प्रकर्षसारेष्यमाणो रसीभवन् शृङ्गारादिसंज्ञां लभत साकपोळचिपुङाधरा ङपाङ्गाः । इति। ते एवं प्रष्टव्याः किमेते रत्यादयः स्वेभ्य आलम्बनेभ्य एवोपद्यमानः सर्वस्याप्युपद्यन्ते । उत कस्यचिदेवेति । यदि विभाधस्यानुभावस्य व्यभिचारिण एष च तावत्सर्वस्य सर्वं जगद्रसिकं स्यात् । न चैतद्भस्ति। ततःकश्चि संयोगादुन्मिषेद्भावस्थाय्येव तु रसो भवेत् । द्रसिकः कश्चितु नीरसः इति दृश्यते । न च दृष्टविपरीत अथवा रसाश्च भावाश्चैतेऽन्योन्यपकारात् सहभावेनैव शक्यमनुज्ञातुम् अतो ने सर्वस्य रत्यादये जायन्ते । अथ प्रवर्तमानः सिद्धिमधिरोहन्ति अन्नध्यञ्जनवत्-यथा भोक्तृरने । बालरामः