पृष्ठम्:भरतकोशः-२.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३५ नाटकादावभिनयात्मनि स्थायित्वमस्मान्निपि । तस्य तेषां सबिकांसादिसंभेदैक्यमेव फुटं विभाव्यते। शृङ्गार प्रान्तस्य समस्तफयापाराप्रशमनरूपन्यानिन या योमादिसि । अयं इस्रायोचैिकासः वीराङ्गतयोर्विस्तरः। बीभत्सभयानकयोः ओभः तु तत्स्वज्ञानजनितस्य निर्वेदस्य स्थायितमभ्युपगर्छन्नो निर्वेदः रौद्रकरुणयोः विक्षेप इति। तेषां दूयोर्दूयस्संभेदैक्येऽपि नास्त्येव स्थायिभावे रसं नुमः उक्तं हि कश्मीराधिपतिना - निंद्रे साङ्कर्यम्। प्रतिरछे नियताभावादिरेव विकासादिरूपविशेष दृस्यामङ्गळम्रायस्य प्रथममनुपादेयत्वेयुषादान हैथमचारिणोऽपि स्यापि सिद्धेः शृङ्गारविभावाद्भःअन्य एव हास्यविभावादिः। स्थायित्वस्थापनार्थ । तेन निर्वेदः स्थायिभावःशान्तोऽपि भव अतस्तजान्वेऽपि विकासरूपेऽपि उपाधी कोऽपि विशेषः कामये मोऽस्ति रसः" इति । तस्त्रज्ञानादपि निर्वेदो जायते । यथा-- कल्यो येन भेदः सिद्ध्येत् । निर्वेदो नाम दारिद्रथव्याधिप्लेपाक्रष्टकोधताडनेष्टत्रियगतस्वदा नदिनेर्विभावैरुत्पद्यत इत्याह मुनिः। उक्तं चाम्यत्र-त्व- तयोर्हतु हेतुमद्भावोऽपि सिद्धःतत्र हेतुत्वं तत्प्रयोजकत्वमेत्र नापीष्यदैर्निर्वेदं स्वीयमानसे-इति । तत्वज्ञानवता केनापि एतदुक्तं भवति। धाराधिरूढ इव भृङ्गरे। प्रत्यासीति च हास्ये। | हेतुना निर्वेदस्य स्थायित्वातेषामेव शान्तरसादयो न तु सर्वेषाम् । दुन्मेषहेतोर्विकासात्मिकायाः चित्तभूमेरसमुद्भवनप्रवीणकारण कलापव्यापारस्य स्वकार्यनिर्वहणसिद्धेः पूर्वोत्तरायाः तथा ननु स्वन्नो हेि रस इत्युच्यते । शन्तीऽपि स्यद्यश्चत्तस्य विधाया भूमिकायाः ४ङ्गारानुगुणायाः हास्यं प्रत्यनुकूळवा, विकासादिषु कः संभेदः? अत्रोच्यते-अनादिकालप्रवृत्तरागद्वेषादि समानाका९थोः परस्परोपत्तकार्यकरणप्ररूढप्रागल्भ्ययो अन्यो दूषितस्य भावकचेतसस्तदधिवासासंभवातद्भावभावनालक्षण म्यसङ्खनसातत्यप्रत्यस्तेमितभेदबादयोः तुल्याधिकरणयोः सप्त भावानुत्पत्तौ तत्तद्विभाषाशैरपि तस्य शान्तस्यानुदय एव रसीभूतयोः चित्तभूमिकयोरेकारमतायाः प्रतीतेः शृङ्गारजस्य तथापि तदात्मकानां तदुपायभूतानां काव्यगोधराणामेकत्र करुण शस्त्रं प्रति निमित्तत्वप्रतीतिसिद्धौ सिंटॅवेयं वाचोयुक्ति-शृङ्ग- मुदितोपेक्षाणां आस्वाद्यत्वमस्येवेति ततः वद एव तत्प्रत राद्धि भवेद्धस्य इति। इयमेव प्रक्रिया वीरातादिद्वयेष्वपि अङ्गस्य स्वः। तथा च सति शान्तरसस्वादं प्रति षिकासा द्रष्टव्या । एतच बिकासादिसंभेदचतुष्टयस्यैव रसभेदोपाधिकत्वेन यशस्वारोऽपि यथासंभवं संभेदा उपपद्यन्त इति । यदुक्तं इसप्रकार्यं निर्वापयो मुदिताऐसदाभता।' इति यदुक्तं अत् रविवेकः एवावधारणमष्टावेवेति तमायरसत्वाभावविवक्षयेति बोद्धवम् । ननु शान्तस्य सर्वव्यापारोपरमरूपस्थानभिनेयतया नाट्यरसस्या रसवृत्तिः--देशीलस्याङ्गम् भावेऽपि काव्यरसस्त्रमस्येव । रक्तं दि काव्ये नवरसाः स्मृता सम्भोगो विप्रलम्भो वा गीतस्यार्थोऽभिनीयते । इति । ननु शान्तरसस्थ नाश्रसत्वाभावकथनमप्ययुमिति अप्रैर्यथोचितैर्युतैस्तद्वाकुष्टचिसया पश्यामः। यतो नागानन्दे जीमूतवाहनस्य पित्रोर्विधनुषा नर्तक्था यत्र भावहा रसवृत्तिभिमां विदुः । इत्यादिना शान्तरसोऽनुवर्णितः। मध्येऽङतरसोपि अधिकृतः । अत्रोच्यते-न वयं शान्तस्य नाटकादावनुप्रवेशो नास्तीत क्रमः। रसवृत्तिनियमः अपि तु तस्याभिनेयस्वायोगालये परिपोषो नास्तीति । एतच शृङ्गारे कैशिकी वीरे सात्स्वत्यारभटी पुनः। जीमूतवाहनस्य शान्तरसश्रयत्वमीड्यक्तिम् रसे रौद्रे सबीभत्से वृत्तरसर्वत्र भारती ॥ जीमूतवाहनः शान्तरसाश्रये धीरशान्तः । किन्तु धीरोदात्तः । शारदातनयः औदायं नाम सर्वोत्कर्षेण वृत्तिः । तत्र जीमूतवाहने पुष्कल मेव । ननु निर्जिगीषुतयैव प्रतिपादिते तस्मिन कुतः सर्वोत्कर्षेण रससख्या अष्टावेव स्थायिनो -इत्यवधारणाद्यष्टावेव भावारसाः युच्॥ अन्यानतिशेते सोऽयं विजिगीषुरेव। वृत्तिः। उच्यते-- न खल्वेकरूपैव जिगीषुता ।, यस्तु वपुरस्यागे इत्येके । शन्तोऽपि नवमोऽस्ति रस इत्यन्ये । इदं तु आन्तरं कारुण्येन गुणान्तरेण वा | ततः शन्सरसश्रये तस्मिन्नहूतान्तरितस्यापि रथोपवर्णन प्रति बहुविधाः प्रतिपत्तयः। केचिदाहुःनास्येव शान्तो रसः तस्य आचार्येण विभावाद्यप्रतिपादनात् । अलक्षणकरणाचेति । परे तु मत्यन्तानुचितमेवेत्यसौ धीरोदात्त एवेष्टः। चतुतस्तस्याभावं वर्णयन्ति । अनायिकाळप्रवाहावरागद्वेषादे- अपरेवाहुः-पित्रोरपत्यविषयों यः प्रकर्षे (वसो रस रत्यन्वमुच्छेत्तुमशक्यत्रादिति । अन्ये तु वीरबीभत्सयोरन्तर्भावं नास) ध्रः। अश्रान्तविषयत्वात् । नापि हास्यादष्वन्यतमः। वर्णयन्तः शममपि नेच्छन्ति । अपरे तु यथातथानु नाटश्रादौ। ठळक्षणरहितत्वात् । न चायमनास्वः। तस्मान्नबस्यो मित्रो पयनः। न च