पृष्ठम्:भरतकोशः-२.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भयाश्रयः ५३७ रसस्याश्रयः यन्मतं रामादेः स्थायिभावस्यानुकारो रस इति, तमुष्यसारम्। अथैते रसाः किमश्रिया इति निरूप्यते । तत्र नायक कटाक्षादिमिरेव भावमनुकर्तु नद पुरेसाइते । अतशूर्पतै: नटसामाजिकांश्रया। इत्येकं । अन्ये तु नटस्यानुकरणमाम्नपर- सिव भावोऽनुक्रियते । अथ चेष्टानुकारेण भावानुकार इतिचेत्, तथाऽनुभावों, भावकत्वे वा सामजिकन्तर्गतवमिति नायक- तन्न । भावस्याप्रतीतेः । र। भयेष्ठाधेनावभृथममद्राभचेष्टन्- सामाजिकाश्रयस्वं मन्यन्ते । न च सामाजिकेऽघेच भावकर- कारिनर्तकचेष्टादेर्वर्धनाद्रामगतस्थायिभावप्रतीतिः, शते चेष्टा सिकादिपदप्रयोगात्तन्मात्राश्रयत्षमाशङ्कनीयंअनुभवविरोधात्। स्थायिभावयोः सम्बन्धमाहणारप्रतीतिरितिचेत्-संबन्धग्रहे तथै नायकस्य रसानाश्रयत्वे विगतरसभावनतया कृतो रसा धातुकारातत्वप्रतीतिर्दूलैर्भव । विष्कारः। सामाजिकानां निरवलम्बनो रसः कथं प्रवर्तते। न तथाविधे । भावे नटेन प्रकशितो विभावादिभिरुपायैःसाधा- च मालयादेरेवाळम्बनत्वं, अनौचित्यान् । अत्र केचित्समा- गैरसामाजिकानामेव। तथाविधे भात्रो निर्भरानन्दविह्प धानमाहुः। मालयादिशब्दाः योषिन्मात्रोद्वोधकाः रावणादि । तामधिगच्छन् रसवस्थामबाइप्तम् यतः तत्काछविगलित शब्दाः शत्रमात्रस्येति । तेन सामान्येन स्मृत्यरूढो यषिदादिः पर्कतया तन्मयतां दधते । अयमेव समरस सामाजिकनामालम्बनत्वं भजते। न च विशेषप्रतिपतिदोषःभावः। अयं नटस्य सामाजिकानां च हृद्येषु भावोत्कर्षयै दृष्टो देवदत्तः कीदृगुण इति न ज्ञायत इति स्मरणदर्शनम् । धनसंवादः। अयमेव लयः। व्यञ्जकवृत्तिचित्तसंविदानन्दानां न चैवं करुणादेर्युखत्मकतया तत्प्रधानानां प्रबन्धानां अनुः पूर्वस्य पूर्वस्योत्तरस्मिन्नुतरस्मिन्प्रलीनतया यदानन्दचैवावशेषः पादेयत्वं, सर्वस्यापि रसस्य सामजिकेष्वानन्दरूपतया पर्यव- ततश्व व्यञ्जनां भावानां धृतिमान्न वृत्तेरन्तःकरणमात्रत्व- सानात्। नचैत्र मूछड़ेगादेरनुपपत्तिः। तस्योपक्रमगोचरत्वात्। सन्तःकरणस्य संविन्मात्रयं संविदोऽप्यानन्दभात्रत्वं त्रय इत्युक्ॐ अन्ये त्वन्यथा समाधानमाहुः। सामाजिकानां भवति । आनन्दस्य प्रहरत्वेन जयवतामधिष्ठानत्वमेघ । अधिष्ठ वासनारूपेण चेतसि रसः प्रवर्तते । तेनालम्बनार्थानपेक्ष। यथा--प्रसिद्ध - नत्वमेव न तु लयः। एष प्रकारो योगशास्त्रेपूनम इत्युप लम्बन एव रसः स्वन्यसंबन्धितया निर्विकल्पेन गृह्यते, अनु दिश्यते । उक्तं हि मितो वा, भावनया साक्षात्क्रियते । तेन नानौचित्यं स्थायित्वे भावा वृतिषु ताश्चिते चितं संविदि चापरे। नानवभासनादतटस्थ्यं अन्यदीत्यत्वेनानाकलनात्। घामन्यत यन्न याताः क्रम उस्नात्मकः । तरुणामयानामप्युपादेयत्वं सामाजिकानां रसस्य सुखदुःखामलयो यथा-प्रेमार्द्रः प्रणयस्पृश इत्यादिश्लोके भावनाय तया तदुभयलक्षणत्वेनोपपद्यते। अत एव तदुभयजनकरवम्। कोऽप्येव महिमा येन व्यञ्जकादिचतुष्टयमानन्दे विलीयते । स्वयं एवंविधस्याप्युपादेयत्वं, अन्वयव्यतिरेकगम्यत्वमिति रसाः च । अन्यथा आनन्दैकरसत्वविरोधः। भावानां विलयवसरे नायकाश्रिता एव । समाजिकैर्नटचेष्टया काव्यश्रवणेन च साक्षा- चाहंकारविरहदानन्दाकारः। वृत्तिप्रवाहतया च सम्प्रज्ञात द्भाव्यन्ते । समनुभज्यमानाः तं तमनुभवं जनयन्ति । परगत - समाधाविव रसिकानामवस्था संप्रज्ञातसमाधिः । रससम्यग्भावनया अन्वयव्यतिरेकाभ्यां निरतिशयारपूजन- यथोच्यते व प्रवृत्तिरपि घटत इति सर्वं रमणीयम्। ब्रह्माक्षाररसे वृत्तिप्रवाहोऽहतिं विना । सम्प्रज्ञातसमाधिः स्याद् धानाभ्यासप्रकर्षतः ॥ इति मतमिदमसमञ्जसम् । अभिनवगुप्तव्याख्या द्रष्टव्यां । असंप्रज्ञातसमाधे तु वृतिशून्यं सहजानन्दचितमेव स्फुरति । अत्र केचिदाहुः । मुख्यया वृत्त्या रामादावनुकार्यं रसः। उॐ हि वाजेष्यानुसन्धानामर्तकेऽपि प्रतीयत इति । तद्युकम्। प्रेक्ष्यं । प्रशान्तधृतिकं चित्तं परमात्मानुदीपकम् पश्यतां आज्यं शृण्वतां स्वात्मगततयैव तस्य संवेदनसिद्धत्वात्। असंमतनामाऽयं समाधिर्योगिनां प्रियः ॥ किञ्च रामविषु रसः पूर्वमासीत् । अद्यत्वे सभ्यानां किमाया रसिकदशाया यतो वृतिरेव विकारो भावनानां भावोत्कर्ष तम्। अतोऽन्यथोच्येत । नटो हि रामादीन्तुकरोति । तथा तस्मिन् रसः। सोऽनुभूयते सभ्यैरिति-तनुशोभनम्।। एष रस युक्तम् । धनार्थमेव प्रयतमानस्य नटस्य चेतसि न भाववासनप्राप्तिः । मंतु यद्यत्मस्थ एव भावः वासनात्मको भावः मामाजिकैनु- रसस्य तु का वार्ता। भूयते तत्क्रिमत्र नटेन कार्यम् । उच्यते-अहो पूर्वोतरानुसन्धान