पृष्ठम्:भरतकोशः-२.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगसागरः ५४३ उपन्यस्ता मतङ्गन बृहद्देश्याम् । तस्मिन् प्रन्थे यष्टिकदुर्गा - इयसि....यस्थलं पुरनर् प्रसीदते काश्यपमतानि संसूचितानि । तेषां वृद्धकश्यपो देशीरागाणां श्रीकांमरतु शृङ्गारे विस्मये तानमिष्यते । लक्षणानि दत्तवानिति प्रसिद्भिः। वृद्धकाश्यपःस्वराणां पञ्च उत्सृष्टायां निकृष्टस्फा कामे बुङ्गाभिधानकः। दशवमुक्त्व हिन्दोलाश्चोतमे पाने मध्यमे पद्मं भवेत् ।। ककल्यन्तरयोगेन चतुस्त्रिद्वयैककश्रुतीन् । प्रमेयस्यन्ती विशाउंटीनां पदकं भवेत् । स्वरान् सर्वान् प्रयुञ्जीत रागाभाषा सुसर्यथा। कुरु कुञ्जबानरक्षणां देहेिं मुदीन्विते । स्वराः षड्जादयः सप्त तथाचोत्क्रुष्टपञ्जसः । श्रीकण्ठी रतिभक्त्यां तु भक्त्यां सर्वं तु कश्यते । अथ धैवतकाम्यः काकल्यन्तरसंज्ञक । वीरे रसे तर्कग उन्मदै मुळीदलम् ।। हाल्ये तु कैशिकी पत्रे नीचपात्रे वशटिका । षड्जमध्यमगन्धराः साघरा इति सर्वदा। दुःखे सुखे तु आन्धारगर्त श्रुझसरमिश्रितम् ।। जातिष्वेते प्रयोक्तव्याः स्वराः पञ्चदशैव तु । चूड़ामणिंसारः इति दर्शयन् विकृतस्वरानपि स्वरमध्ये पठित्वा रागभाषाविभागं ऑक्तवान् । रागभाषांविभागो बिकृतस्वरप्रयोगात् भ्रमरागविभा एते राग दुबिडभाषयाय परिणत्युच्यन्ते तशी गोली मेष रागः सादारी इति अधिकं -पथ गद्भिन्न एव । तद्वक्ष्येऽसंभवमिति भरतमुचितमिति ज्ञायते। मपाङ–त्रिद्यन्ते। श्रीकण्ठी तकोशी स्यात् । यष्टिकाञ्जनेयप्रभृतयः श्रुतिसंख्यानियमं वर्जयित्वा स्वराणां केषाञ्चित् पञ्चषट्सप्तश्रुतिंकरवं च यथेच्छं गृहीत्वा देशीरागान् सुगाः नानाविधान् लौकिकविनोदशुक्लान् प्रणिन्युः । रागोपाधिना संभोगशब्दस्यनुभवथै उषसगी संक्षेप रागपाधिः प्रेमापि द्वादशानन्तरं भवति । तत्र हरिद्रा रोचन रघुनाथ कदाचिदागास्कट्ठीवनान्तमासद्वािन् याष्टिकमाञ्जनेयः रागं काम्पिल्यरागं रीतिरानामिति सात्त्विकस्य, कुसुम्भराणे संगीतविद्योपनिषद्रक्ष्यमध्यापयन्तं धुरि दक्षमुख्यान् । लाक्षाराभं अक्षीबरागं मञ्जिष्ठरागमिति राजसस्य, कद्मरागै कृषािचरागं सकलरागं नीलीरागमिति ताससस्य, ते प्रायेण पुरुषा देशीयरागेष्वपि च स्वरेषु ऋतिबभूषामणि छक्षणेषु। णां विशेष उपजायन्ते । तत्र अल्पकारणापनेयो हरेद्रागः। नानाविरोधानिह थाष्टिले ते ते दक्षमुख्याल्विति पर्यपृच्छन्। ततिसरवोसरस्य । सइि तथा न कामेन बाध्यते । यथा सप्तस्वरा द्वादश वैकृता ये तेषां चतुनः श्रुतयो न चान्यः । सबोद्रेकात्करुणदिमिः तेनासौ नातितरामतिविरं वा रक्ष्यते । पद्मद्युतिः धक्रुतिकरवरश्च सप्तश्रुतिधास्ति हि देशिरागे । अतो इरिद्धारागः। यथा--नागानन्दं जीमूतवाहनस्य । अतो भवेच्छास्त्रबिरोध एष त्यागेन तासां न हिरागलभः॥ अनल्पकारणापनेयो रोचनागगः । तन्महासत्वस्य । स हि कामेनावाध्यमानधर्मादिप्रवृत्तेरेव स्वकारपसासभ्यतो जायते परिधित्रयात्मकोयं ग्रन्थः केन रचित इति न ज्ञायते । प्रन्थमध्ये तेनास्य नातिदुरपनेया नातिरका च रोचनाया इव रागळेख शीवनास स्मृतमस्ति। भवन्ति । यथा-शाकुन्तले दुर्वासशापेनापनीतस्सूतेर्दूष्यन्तस्य । रागसुगन्धिः—मेलरागः (नाटकप्रियमेलन्य) अनल्पकारणोपनिपातेऽपि प्रयन्नापनेयं काम्पिल्यरागम् ( आ ) स रि म प नि ध स तदतिसात्त्विस्य । यथ-हरिश्चन्द्रचरिते विश्वामिभ्रमोचनाय (अव) स नि ध प म ग र स द्रविक्रयिणो हरिश्चन्द्रस्य कारणोपनिपाते मद्दप्रयत्नेनषनेतुं मध शक्यते तीतिरागे। तदतिभशसबस्य यथा--जनापवाद भीरुतथा निर्वासितायामपि सीतां रामायणे रामस्य । एतेषु रागाः-(नटपात्रेषु योज्याः) च सत्वच्छायाधिक्यन्न तांत्रिधा रागछयनुवृत्तिरित्यापीत एव अधूलिवराटितोडेपुरनरन्धलेषण्ठ्यः रावणं भवति । एवं अनुपकरणायनेयं कुसुम्भरागं । तद्रजो तानर्थान्तरयश्च मरमथ श्रीकण्ठटकाथ बहुख्य । स हि तथा ने धर्मार्थयोरनुषज्यते । यथा-कामः गान्धारश्च कुर्लुङरुधिविमला मुभूमिधा कैशिका। तेनातितरां सज्यते। .गुणेषु च यथोत्तरेच्छत्वात् स्वामिनामसु हिन्दोलद्वयपङ्कमलथसभी रागश्च नाट्ये रमृताः रागोऽपि शीघ्रमेव विरज्यते । यथा-इरिवंशे वासुदेवस्य।