पृष्ठम्:भरतकोशः-२.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभाषां रसभावयोर्विनियोगः ५४५ रागाणां रसभावयोर्विनिमयः दृढौचित्यादुतोत्लाहे भिन्नकैशिकमध्यमः अनयोर्भिन्नयोबलकैशिक्ये व्यभिचारिणी । सूक्ष्मवक्ररवरैर्जात्या भृत्या मिन्ना निषिता। अतस्वभावो यो रौद्र उत्साहो धर्मवर्जितः । गौडपञ्चममिच्छन्ति तत्रैते काश्यपादयः । चिन्तादैन्यधृतिश्रद्धामर्षादौ द्राविडी रसृता । दुःखे दुरन्तेष्वभवे पताकादेर्नियुज्यते गौडकौशिकमेकस्य भाषां तप्तानिकामपि । भयानके मध्यमः त्याह्निां चोत्साहयोगिनी। नन्दयन्तीव तद्भाषा भवेतु व्यभिचारिषु गौडगीतिरियं प्रायो वेगस्वरविचित्रता। टकराग कर्तव्ये रसयोर्वीररौद्रयोः। दीते च हृदयस्यार्थे स्याद्गाढविषयेषु Siषे सः इषं लण्यथ चिन्तायां त्रघण त्रवणोद्भवा । वैरञ्जिका हितावन्ध्याच्छेवाडी रणकल्पने ॥ मालसारिका कार्या समराङ्गणरुपणे गूर्जर्यमर्षवेगेषु सौराष्ट्री निष्टरात्मके । सैन्धवी परितोषं स्याद्वैरस्ये वेसरी मता । पद्माख्या विहसिते रविचन्द्र विषादिनि । अस्याभेरी मदोन्मादे ललिता दर्पविप्लवे। अम्धी अन्धाभेरीत्यप्युच्यते । टक्करागस्य भाषा। कोलाहलः कलकले मध्यमभ्रमि धृतौ । शङ्कासूयाश्रमे भाषा गेया गान्धारपञ्चमी । घृतावेषा मतिरसूत्योः स्याद्दिवाकरवर्धनी । पौराली दीप्तभावेषु स्याहृतौ तामतूलिका । चिन्ताविषादनिर्वेदं श→ी लोकसंश्रण जये इयं वितर्के च माळवी परिगीयते ।। स्वाध्यायादिषु सक्तेषु तद्भावस्थे च गीयते। सौवीरो मतिश्रुत्योस्तु सौवीरी वेगसध्यमा ॥ साधारिता च इषं स्याद्रान्धारी शोकचिन्त्यो अभिलाषितश्चङ्गारे मध्यस्थ हृद्येऽथवा। संसारतया वाथ यो मालवपत्रमः निर्वेदग्लानिशङ्कासु भ्रमे चाभीरिजा भवेत् । आवेशद्वसामर्षवश्ये भावनी मत् । बाङ्काली च मदोन्मादे सैन्धंब्यौसुद्युलियो गूर्जरी धृतिहर्षादौ अन्घाली मधुद्धिषु भावस्थां दाक्षिणात्या सर्वामुद्दीपयेस्किल अन्तावहित्थमतिषु दकभेदोद्भवा मसा टभेदोद्भवेति तानोद्वरागो विवक्षितः स्यात् । अवणी मदनावस्था शोकोकण्ठासु कथ्यते । नीचानां मद्गतेभ्यगद्यालयेषु कैशिकी । करुणे दैन्यभूयिष्ठे आहुर्वेदमतीं बुधाः। पौराल्यध्वश्रमे ईर्षगद्धेत्वन्ध्रीं प्रचक्षते । अग्नये नोधे च गान्धारीं सङ्गमे च विभावनीम् । मिश्रशिकमध्यस्य स्थाने वेसरषाडवः पुष्पमोक्षे चावहित्थवृत्यादौ आषाडवः। बाहन्धा हास्ययोगे च माझ्या बोट्टागतः । मङ्गलारूयोत्सवे इषं रागशोभावविधायिनी । रतेः कामदशनां बां छन्नत्वे टक्कैशिकः । मिस्रषड्जस्य वां स्थाने चिन्ताीडासु माळवी। अन्ये तु कथयन्त्येनां चेटिकाशबरादिषु। रोषे स्यात्कैशिकीबन्धे भये स्याद् द्वामिी शुचिः। विप्रलम्भे महायोगे माळवकैशिकः । शुद्धा स्यात् षड्ज .. पौराली शोकगोचरे। इषं हर्षपुरी चैव चिन्तायामर्धवेसरी । { गुष्सायां तु वाङ्गिाली सैन्धवी मोहगोचरे। नर्मसुतेपि आभीरी स्खण्डिनी गीयते शुचिः । अमर्षे गुर्जरी रौद्रकौशिकी मसुरार्चने। धृतौ मतौ श्रमे पोता स्यात्सिन्ध्रबलिता भवे॥ पोत प्रबषाडवरागस्य भाषा । शार्दूली यज्ञकर्मादौ श्रुतिस्मृतिमतिष्वपि । श्रो संभोगश्वङ्गरे विदूषकपरिक्रमे । आबेगे वेसरी वैन्यचिन्तयोश्चूतमञ्जरी । औत्सुक्ये विश्रमे खेदे छेवाड सम्प्रयोजयेत् । षड्भरथमिका इर्षधृत्योर्मधुरिक सय शोके च रविषन्द्रस्य सदन्माधु पिञ्जरी श्रीडायां मिललिता थापले च विधीयते । कर्तच्या मिशपौराली हसासूयाचितकंगा ब्रामिड़ी स्यात्पथि भ्रष्ट पार्वयुत्साईइर्पयोः अष्टधा रागः : स्यादोषाळावित्यजीविता ()। 8?