पृष्ठम्:भरतकोशः-२.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९९ आपवसे तारमन्द्रा षड्जन्यासांशकप्रहा । रिषड्ज्ञा पादिका धीरैरेषा राम्कृतिर्मता । प्रहाभ्यन्तरे गेया षड्जन्यसमद्दांशका । ४ जीर्थभघनारंभ त^रामकृतिर्मता ? ! फेलाहलाई रामकृतिर्माश। सान्ता पवर्जिता। रामबाणः--आइनृताङ्गम पिण्डः स्यादष्टषष्टयाँ च युक्तं शतमुर्दारितम्। आङ्गवेप्युपाङ्गत्वं अतिसामीप्यतोऽत्र च। गैया वीररसे चैवमन्यत्राप्यूह्यतां बुधैः । सप्तमात्रः वक्रताळ प्रतीपो त्रपतालकः ॥ द्विदैशस्त्सन्यहस्ते वामे षट्सारमेव च । त्रिवरं दक्षपादं स्यादेकवारं तु वक्षतः । रामक्रियरागस्थानम् , एतेषां यजनं पिण्डे यथा भवति कथ्यते । वीरासते वसन्तीं तां शरकोदण्डधारिणीम्। अधस्तादूर्वमारभ्य देश्ह्ते हुते हृतः । जम्बूफलनिभां देवीं ध्याये रामक्रियां सदा । द्विदृते सरळः प्रोक्तो वामे स्याद्द्वये दूतः! । चतुष्के कुथुः प्रोक्तो दक्षपादं ततःपरम्। शमी-गः दषतुष्के दूतः प्रीतो दाष्टके लघुरेव च } क्रियाङ्का स्याद्रमकृतिः त्रिधषड्जेन भूषिता। भवतः । वामपादे द्वादशेषु हृतेषु व्रतमाचरेत् ।। चतुर्विंशतिषु प्रोक्तः सरलः जड ईदृशः । स्वर्णप्रभाभासुरभूषणाढ्य रामधाणाभिधः प्रोक्तो नवानां नर्तने ऋजुः ॥ नीलं निचोलं वपुषा वहन्ती । कान्ते पदोपान्तमधिष्ठितेऽपि रामप्रिया_मेलकर्ता (रागः) मनोन्नत रामकिरी अदिष्टा । स रि ग ० ० ५ ५ ० ध % नि ० ० स इयं सम्पूर्णा संगीतसरनिः राममनोहरी-मेघगः (मप्रियमेकअन्यः) राभली-रागः (सङ्कीर्णः (आ) स fर ग म प ध नि स गुर्जरी देशिका सत् रामकेळी व जायते । (भय) स नि ध प म ध म ग र स रामकृतिः-क्रियाङ्गरागः राममनोहरी-मेलसाः (सरसामेरूजन्यः) ( आ) स ग म प नि स . या षड्जर्षभगान्धारमभ्यसैः तारमन्द्रभा । (अष) स नि ध प म ग स. सन्यासांशभइष्षड्जः सा रामस्य कृतिस्सुता । शृङ्गारे विप्रलंभाख्ये करुणे व प्रतीयते । माधवभट्स ' वलित्रयसुभभ्यमा । तालीदळवाटङ्ग । मुनीडाम् ऋषभोऽधिक इति रघुनाथः माधवपूषानिरतां पुलकां च शमलीं ध्याये टकभाषा तव रामकृतमेत। रामसतु dभभाषकः -देशीतालः ततस्ताले रामसेतुस्तम्भस्थापसंहिते । प्रदेशमध्या धबृद्धान्ता तध पद्मथजना अह्नः चर्वे प्रहरे मैया वीररसे बुधैः । प्रपंचं पक्त्वैौ मध्ये व्यञ्जनयोर्मतौ । भदृगः ०ऽ।ऽ।ऽ।ऽ।ऽ। ०