पृष्ठम्:भरतकोशः-२.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ स्फुरिता गतिः । यथा भूछष्टपार्श्वभागाभ्यां पादयोसरणं तथा । पुरतोऽन्यत्र सारगैः सुरेिता साऽभिधीयते । । वामस्तु सुचिकां कुर्यादपक्रान्तां तु दक्षिणः ।। बामो विधायातिक्रान्तां ललितं सद्मरेद्यदा । त ललितसंहं तन्मण्डलं परिकीर्तितम् ।। संश्चरणाङ्गन्यासः सभ्रनेत्रोष्ठसंप्रयुक्तस्तु। सुकुमारविधानेन त्रीभिरितीदं स्मृतं ललितम् । केशकन्धनितम्बाख्यहस्तयोरनुसारतः असकृरक्षिणं हस्तमुपवर्जितमाचरन् । पादं चोद्धदृते कुर्याद्वांसं करिकरं परम्। मुहुरङ्गद्वयेनैव यत्र तललितं सताम्। स्यान्नृत्यनृत्योरस्य प्रयोगसविल्सयोः । भारत सुकुमारतया करचरणाङ्गल्यासो ललितम् । चरणनिपातझणझणितनूपुरं मसृणचरणरेखावशेषस्थिति बळेिश्वरङ्गसंस्थानसमुन्नमितभुजसुरस्थलप्रसारणात् द्विगुणgथध्य- खनस्तबकं स्कन्धावसक्तैककुण्डलमुल्लसितञ्जसाचीकृतविकृति विलासानन्दवर्तने’ इति लक्ष्मणः अबृद्धिपूर्वकं यत्तु सुकुमारं स्वभावजम् । श्वारोकारचेष्टादे ललितं तदुदाहृतम्। नेशादिक्रियाशाळिसुकुमारविधानतः। इतपादाङ्गविन्यासः तरुण्या ललितं विदुः । --भुवावृतम् (अष्टादशाक्षरम्) यदि खलु पद्ममष्टमनिधनं भवति भूते । भ्यधिकमथो वशमे गुरुकथितं ललितमिदम् । सध्यमोतमपात्राणां दीर्घिकाधवलेकने। चतुरश्रे पञ्चवक्ते ललिता नहुभाषया ॥ सुविदविहंग विकॅपिदमुइलै इसदि विश्व पितविहंगविकंपितमुखरं हसतीव । न्ः (बजनमसाः) पञ्चवक्तू तालविशेषः । नहुँभाष रागः -नाटकभेदः (सुबन्धूक्तम्) ललितं कैशिकीवृत्तिङ्गारैकरसाश्रयम् । उर्वशीविप्रलम्भोऽव तदुदाहरणं यथा ॥ बिलास विप्रलम्भश्च विप्रयोगो विशोधनम् । अविद्यार्थोपसंहारो ललिते पञ्चसन्धयः । विलासे नायकादीनां यथर्तुरतिसेवनम्। यथा श्रीवत्सराजस्थ वसन्तोत्सववर्णनम् ।। ईथैया छन्दतो यूनोर्विप्रलम्भः पृथस्थितिः। यथा हि वत्सराजस्य देव्या वासवदत्तया । विप्रलम्भस्तु ससादिं वत्सरान्तमसङ्गतिः। यथा शर्मिष्ठया देव्या यथातेर्वार्षपर्वणः। परिवादभयादोषः शोधनं स्याद्विशोधनम् । यथा रामेण वैदेह्या छङ्कवासविशोधनम् । यथाहि विक्रमोर्वश्या उद्दिष्टार्थोपसंहृतिः । उर्वशीयं चिरानेहे सहधर्मचरी तव अवस्वितीन्द्रसन्देशः तत्पुरूरवसं प्रति ।। यवन्तवैिछसत्ताएँ प्रेमार्गं ललितं तु तत् । २: प्रेमार्द्रमन्तर्बिकसत्तारं ललितमीरितम्। शसमयः दक्षिणं कुरुते सूचीं वामोऽतिक्रान्तचारिकम्। अन्यत्र पार्श्वकान्तां च भुजङ्गत्रासितामपि । वामः कुर्याद्दतिक्रान्तां आखि दक्षिणस्तथा। अतिक्रान्तामथोद्दत्तां अछातां च यथाक्रमम् । वामः कुर्याद्दक्षिणस्तु पार्श्वशान्तां ततःपरम्। विरोधः प्रणयं चैव पर्युपासन्मैत्र च पुष्पं वजं च बीयादवश्यं ललिते सुधीः । सर्मिष्ठयेति । शर्मिष्ठाययातं नाटकम्