पृष्ठम्:भरतकोशः-२.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८१ प्रखता स्यात्ने था। आ इ फुरौ मता । इणिज्ञिशरसः कम्पः देवस्थानानार्तिरेव यूथाश्रयं यौगक्षक्षुल्यमहता गीतवादने एते दोष मझनिन्श्च । चांशिकस्य विशेषतः ।। कुर्वीथा व्यासवका स्याद् प्रहनिरूपष् । स्थानप्राप्तिर्षिशरःकम्पो भुजयोश्चलनं तथा।। अयः शरीरजा दोषाः वांशिकनामुदाहृताः। वा भुजङ्गगतिसन्निभा हीनखरत्षमय्यक्तिः कम्पः कर्णाऽच घूर्णनम् प्रतिफूत्कार इत्येते दोषाः पञ्चभराश्रिताः । अज्ञात साळवेलॉक्ष भब्यक्तिमहोदये। स्थानकावसरे जाड्यं गतेर्निर्वाहहीनता । मिथ्याप्रग़ोगप्राचुर्य जडता गीतमाने । षडेते यांत्रिकगता दोषा दोषज्ञसम्मता ।। इरिपक: इस्रस्तिर्यगाता यका प्रहरेशेऽर्दिते भवेत् । सोमेश्वरः तिरश्वना गता व पझवेशेऽर्दितामये -रागे गतिः केषाञ्चितच रागाणां वऋनाम गतिर्यथा। अविस्वरमुपक्रम्य तद् द्वितीये प्रदाउथ च पुनश्च प्रथमं प्राप्य तृतीयमनुधावति । परमेश्वः वांशिकलक्षणम् आतुर्य गमकारंभे रागाहूनैपुणम् । स्वरे समे च बिथमे रागनिर्माणकौशलम् । प्र मोक्षे च चैदग्भ्यं सर्वतारेष्वभिहता इत्युक्तमस्य लक्ष्मैखझांशिकस्य समीरितम् ।। इरिपाठ, बकुलाभरणम्-मेढ़कर्ता (ग) स रि ० ० ग म ५ ४ ९ नि + स . स्तः नेत्रस्थानेषप्रयुक्त पताकाय यथास्थितौ। बक्रितार्थपताकस्यादिति नाट्यविदो विदुः । नेत्ररथनेत्वयं इस्ते वक्रितुर्थपताकिकः । पक्षयुग्मे दर्शयन्ति पुरोभागास्थितो यदि । विश्वमोक्षार्थगभनभाषणे च नियुज्यते चक्रम्-दर्शनम् अधश्चोर्धसपाञ्जय गमनाद्वमुच्यते । चक्रोक्तिः-(काव्य) वक्रोक्वेिंद्ध्यभङ्गीभणितिः । ध्वनिवर्णपदार्थेषु वक्ष्ये प्रकरणे तथा। तिरीनगतं वनं भूतादिषु स्मृतम् । प्रवन्धेप्याहुराचार्याः केचिद्वक्रत्वमाहितम् ॥ वक्रतभेदाः- ध्वनिषक्रता, वर्णबक्र, पदपूर्वार्धवक्रता, चक्रकोषा-गतिः अययवक्रता, वाक्यवक्रता- प्रकरणवक्रता, इति । भुजङ्गगाहिरेवं स्यात्सत्रेण चक्रकोणका । कबिब्यापारवक्रत्वप्रकरस्संभवन्ति षट् । अलेकं बहवो भेदाः तेषां विच्छितिशोभिनः।। वाक्यस्य वक्रभावोऽन्य मिद्यते यस्सहस्रधा। वीणावादने गतिविशेषः कञ्चित्षरखुष तद्वितीयं यलङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति । प्रवाइय पुनः प्रथमं प्राप्य तृतीयनुधावनम् । अयमपि तन्त्र वक्रभावप्रकरणे प्रबन्धेऽप्यति यादृशः ।। गट्ने चमत्कारं साहिथभीमांच