पृष्ठम्:भरतकोशः-२.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'२.८७ र्दिनम् पडतमण्डलं बम्याभायूतिरुतूहे ध्रुवाभोगे। सुसंयुत बहूनां करणानां च समस्तव्यस्योजनात् । ध्रुचकं स्यातलों भुक्तिः वर्तनी साभधीश्रते । क्रमाद्द्वतादिवैचित्र्याज्जायन्तेऽत्र सहस्रशः फझलः प्रतितायै च कुङ्कङ्कतमष्टकान् अननाधतुरंरूढ़ ताश्शोभाभरसंभृताः । संत्यज्येतरतश्व स्थैश्च परिगीक्षिते शाई देख: मन्तम्योऽन्न सद भेदैः वर्तिन्याः करणस्य च । काभिनयशोभाया विचित्रां रचयन्ति हि । सविलस्वजैरेव वर्तिनी कथिता बुधैः । ततो मयेइ लिख्यन्ते वर्तनास्ता मनोहराः । वर्तिन्यां वा विवर्तिन्यामाह पताद्वर्जितः । अशोकः आदित्ररोप्यते यस्याः सा स्यादालपपूर्विका ।। ‘उद्देशन्ते पञ्चविंशतिरित्युक्ता वर्तनाबयुसूनुना’ इत्यशों वक्ति । कविनाथस्र कोहलीयवर्तना इति उद्देशान्ते च तालं विहाय प्रथमं स्वरैरन्नपयिष्यते । विंशतिरित्युक्ता वर्तना भट्टण्डना” इत्याह । हित्वा द्विवारमुद्राहं ध्रुवाभे ततः परम् । व्रतेनानन्दः--प्रबन्धः गीयते ध्रुवलेनैव पुनर्मुक्तिर्भवेदिह । रागोऽपि कलयेद्वस्तु रसैस्तेमैश्च निर्मितः । प्रतिताले छुचो भर्युः कङ्कालश्च कृङककः । आभोगश्व पदंन्यसः स्खरैर्यस्य प्रगीयते । इति ख्यातान्बिहउँछन् तालस्सर्वे भवन्ति च। तालेनेटे स ज्ञेयो वर्तनानन्दसंज्ञकः । रायो विलम्बितश्वत्र करणेषु हुते भवेन । वर्तनाभरणस्-चालकः करणानामनुष्याश्च दृश्यस्यादिथतो भिदा। एकः करः परिलुठत्झर्णश्चणंनिवेशितः वर्तनीति समाख्याता, प्रसारितौद्वेष्टितकैः वर्तितो यदि लीलया। अपरः पाणिरेततु वर्तनाभरणं भवेत् । वर्तिका-श्रुतिः वैमः धैवतस्य तृतीया दुतिः । ताश्चैवतस्स द्वितीया श्रुतिरिति । वर्तनखस्तिक--चालकः मंडल्याह विधूयमानुकारेण पाणिरेकस्वपार्श्वतः वर्तितम्-करणम् वचनं कुरुते पाणिरन्यो विच्युतिपूर्वकम् । कुतिौ मणिबन्धे तु व्या वृत्तपरिवर्तिते अनेन योगमायाति क्रियासमभिहारतः। हतीनिपतिनैौ चेद्भर्वर्तितं कर तू तन् । वर्तनास्वस्तिकं प्राह तंत्स ड्रामधनञ्जयः । वेमः आविष्टौ मणिबन्धस्वस्तिभिमुखौ करौ । अथवेदं त्रिखण्डेक्कनर्तनाभिर्भवेदिति कृत्वा वक्षस्सेककाढं व्यवृत्तपरिवर्तित अशो: उत्तानौ पातयेदूर्वार्चनं तद्वर्तितं मतम् । वर्तनी-श्रुतिः अस्यायां प्रयोगस्यापता यदि पातयेत् । मन्द्रपञ्चमद्वितीया श्रुतिः। अधोमुखनिघृष्टं त) कोर्ध सूचथत) करौ। पण्डितमण्डली । शुकतुण्डादयोऽप्यन्ये विनियोगशादिह। शाङ्ग श्घ: मूर्छन (गान्धारग्रामे तृतीय) आ ) प ध नि स रि ग से उन्मुखौ मृत्तिकाकाराबलिप्रै मणिबन्धतः (अव) म ग रिः स नि ध प बक्षक्षेत्रे करौ कृत्वा तत्रैव युगपपुनः ।। अन्यः । व्यावृत्तिपरिवृत्तिभ्यां पताकैौ यन्न पातयेत् । स्वौद्व स्त्तानितावेव बर्मतं तप्रकीर्तितम् । वर्तन्यां न देतो. लयः आबिद्धवर्तनापूर्वाबधस्तलनिपातितौ। पण्डितमण्डली एतैौ तदा यथारोषवाक्यार्थाभिनशैौ मौ ।