पृष्ठम्:भरतकोशः-२.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० इष्टैरिष्टान्निवृत्ताय भूयोऽग्नयश्नभावतः। क्रियते दर्शनं यत्र वलितं तत्प्रचक्षते । स्थापयित्व यदा सम्यक् शुकझुण्डबधस्थले। अझ्या चावतिष्ठेत बलितोरु तदीरितम् । अपक्षपितमेतेन मुग्धायास्संप्रदृश्यते । वलितं तन्निवृत्तस्य भूयस्वषावलोकनम् । आकरगुप्तीडायामेकान्ते च नियुज्यते’ इति ब्क्ष्मणः। बलिनोरुकम्-करणम् शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तिते। अपक्रामति देहस्य क्षेत्रादसूचीमुखे करे। इह च वलितै यस्मिन्खलितोतकमुच्यते । सुचीपादोऽप्यपक्रमेत्तद्विके भ्रमरी ततः। पुनरङ्गान्तरेणैव यन्न तद्वलितं मतम् । ज्यायनः षक्षक्षेत्रे समं हस्तै व्यावृत्तपरिवर्तित विधायाक्षिप्तया चाय संहतौ परिवर्तनात् । वलितंवर्तना वालेताभिधहस्तौ चेद्वर्तितीौ स्वोचरीतितः। तत्रानीय निधीयेते कतुण्डावधोमुखं । सौष्ठवेन तदा सोक्ता धीरैर्वलितवर्तना । बद्धा याति स्थितिर्यत्र वलितोरु तदुच्यते । अशोकः । मुम्बयीनीडिते चास्य प्रयोगशार्जिणोदितः । आी देख. परावस्तिकाकारवर्तनाद्वलिता भता । अन्ये वाचक्षतेऽन्योन्योन्यछमग खटकामुखौ। वलितै-नृत्तहतौ। धर्वो पृष्ठतो नम्रकूर्परौ वलितेति च कूर्परस्वस्तिकाकारौ लतस्यै वलितौ करौ। कद्विनाथः परेतैौ बिधुतैौ मूर्तेि मुष्टिकस्वस्तिकै जगुः वलिता-ग्रीवा केचिदन्योन्यलग्नगैौ पृष्ठतो नम्रकूर्परौ। पाश्वन्मुखी पुनर्जीवा बलितेत्यभिधीयते । ऊध्र्वामी खटकस्यैौ च तदाहुर्वलितौ करौ ॥ पाईंक्षणे तथा मीवाभङ्ग चैषा प्रयुज्यते । | वल्लभः—गीतांलङ्कारः (मय्यभेदः) ग्रीवाभङ्गं तथा भर्तुः प्रेक्षायां गुरुसन्निधौ । अशोक मळयाख्ये भवेताले गुरुलँघुरतो गुरुः । बल्लभे मध्यको ज्ञेयः तालेऽस्मिन्करुणे रसे । प्रलेकिते स्वभने च वलिता पार्श्वतोमुखी । ॥ ॥ -देशीलः वल्लभो मगणद्वन्द्वं मध्यरो लघुनि स्मृतः ।। | S S S S S S मध्यांशझनिधनपङ्कमकाङ्किता च भन्दर्षभे च बहुला बहुसप्तमा च । ऋधक्तन्निभिन्नगसका खगवर्जिता च हेया तु भाषा वलितान्तराख्या। वखभो रगणेनेव कथितस्ताळवेदिभिः दामोदर पञ्चमान्त च मध्यांशा रिमन्द्रा बहुसाप्तमा। सगहीना सत्रिभिज्ञा भाषां च वलिता च सा । वल्लभमष्ठः--तलः वल्लभो रगणेनैव sus मत: बलितोल-करणम् उरसो यौगपद्येन कृत्वा व्यावर्तित करौ। आनीयाक्षिप्तया सार्ध तत्रैव परिवर्तनात् । बल्लवी-रागः (सीर्णः वैशाख्या। शबरीयोगाद्वल्लवी परिकीर्तिता।।