पृष्ठम्:भरतकोशः-२.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९.३ धन्तृध्रश्नभं भृङ्गारमुख्यवृत्तस्याद्वसन्ते गयिते यतः । अयमेव वसन्ताख्यस्तेन सर्वज्ञनोदितः ।। माय द्वादश संरख्यातस्सभयोः पदत्रये । पादा भवन्ति पूर्वोते पशीष्वपरेण ते ! अन्ते देहलकस्वभ्यैः पदैशमेश इष्यते । तेनैन्यसे यथेष्टं स्याताः वस्तिति लक्षितम् ॥ वसन्ते-- घसन्ती स्यात् संपूर्ण सत्रथा कथिता बुधैः। श्रीरामूर्छनैवाव गेया रागविशारदैः । दामोदरः वसुः-देशीतालः वसुः स्याल्लयोर्मध्ये बिन्दुद्वन्द्वसमुद्भवः। वस्तुन्यर्धपुनः पाह्वः परार्थे व्रतेस्रक कः ? ततस्थाद्हूकदूवे अभेऽन्यपदैः कृतः । कर्तव्यत्वैन्यसः ताळश्च यथाशथि । © * प्रबन्धे वस्तु संज्ञेऽस् ितेशकॅन्धस इष्यते । बसुक्री मेलरागः (षण्मुखप्रियामेलजन्य) वस्त्रं तरपाटान्ये दैनऋषि शक्षित । ( आ ) स रि ग म प ध नि स लॅट्टिन्छ पञ्च पञ्चैकाद्भय ? स नि ध म ग रे स पद्विती प्रथमे च तृतीये च पञ्चमे तिथिसंख्यया। बसुन्धरआदेशलः द्वितीये च चतुर्थे च मात्रा भास्कर संख्यया वसुन्धरायां पलप लद्वयं त्रय लघु । * ईहपञ्पदं चान्ते दोहफेन समन्ततः। वतु नाम प्रबधोऽयं मुनिभिः परिकीर्नितः । बसुवेशः ईश्वविधः प्रबन्धोऽसौ नाटके पौगंयते । अष्टौ वसवः । मुखतारन्ध्रयोरन्तरालमष्टान्नलमिति हेतोः भरतक्तप्रकारेण नानाभसमन्वितः । SIS | ० ० ० लक्ष्मण; लमंत्र: कुम्भः वसोबेशे दण्डमानमङ्गलानामुदीरितम् । वाद्यम् अन्तरविंशतिं पदं यय यूकात्रयं तथा । स्पृष्टतारमुपेतं तत्कर्तर्या बसितेन च अन्तरं मुखतारास्यरन्ध्रयोदिंगाजाङ्गलम्। कुइरेणाऽथ तद्वाचं वस्तु वस्तुविदो विदुः । संभूयान्तरसप्तानां मानमस्र भवेदिदम् । वीणावादनप्रणः पञ्चाङ्गलानि सखीष्टा यवयुक्सप्तयूजिकम् । तद्भावे वस्तुसंदं स्याद्यत्रैते क्रमतः ख़राः । प्रतिश्वमन्तरं ज्ञेयमङ्गलं पादवर्जितम् । कर्तरी खसितश्चैव क्रुइरस्तारसंपृशः ॥ सयूकयवकं शेषे नाथेन्द्रवदिह सतरा कुम्नः | कर्तव्यै स्वसितेनापि दुहरेण परिस्फुटम् । यस्तु-. निंबद्धङ्गम् वारः संस्पृश्यते ऽत्र तंद्वी वस्तुसंज्ञकम् । यस्मिन्वसन्ति नियतं...ङ्गानि कानिचित्। पार्श्वदः सदूर्धनिमुख्येन तद्वस्तु परिकीर्तितम्। म्भः चस्थापनम्--आरभघ्नन्नम् सर्वरससमासकृतं सविद्याविद्त्रश्रयं वापि वस्तु उद्द्यस्तु चत्वारस्वरादीनि च षट् तथा। कार्यं विभाव्यते यत् तद्भस्थापनं क्षेत्रम् ॥ वसन्ति यत्र स ज्ञेयः प्रबन्धो वस्तुसंज्ञितः अग:मल्टः , वस्तूनां बहून-मुस्थापनं प्रसङ्गः गतनिबन्धनं यत्र कार्यं तत्तथो- क्तम् । कानि वस्तूनीत्याह सर्वरसेति । रसशब्देन स्थायिने पादाः पञ्च भवन्त्यत्र प्रान्ते दोहलकोऽपि वा। व्यभिचारिणश्च । तेषां संक्षेपेण कृतं करणं यंत्र निद्रयैः अग्न्या विषमेष्वेव षादेषु मनस्युर्दश पद्म च । धूपवैरसइ तैर्विहीनं च इयेतें विद्रवद्भी बस्तूत्थापनम् 4B