पृष्ठम्:भरतकोशः-२.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रमवसूली ६०५ दिवः शुकतुण्डपुरोभागा चलितौ स दृष्टिः एतादृशेन नृतिना विक्रमस्य तृतीयकः ॥ स्याद्वमोध्र्बकये ओर्षि स्थाश्रद्फयोरथ । दिव्यनामथ पक्षिणां गतौ च विनियुज्यते । तदा जातिरियं तद्भैः त्रिबेण विगतक्रमः । नन्दीश्वरः यः विक्रमवराली-मेलरागः (सुइणीमेळजन्यः) (आ) स ग म प नि स (अब ) स नि ध प म ग र स -पुष्कचर्चा गतिः दुधधे न अतिमायति शुद्धतवाद्य विततभागी च । दिन्यानां सा जातिधृका देशनुरूपेति ॥ मध विक्रमा-मेलरागः (कमत्रर्थिनीमेलजन्य) ( आ ) स रि ग म प नि स (अब) स नि ध प म ग म ग र स इयं जातिः नेपालमातृकायां देशानुरूपेत्युक्तं । विक्रान्ता-धृवावृत्तम् (द्वादशाक्षर) अष्टावादौ यस्याः सायं स्यान्नवर्म दीर्घाणि स्थाज्ये शिष्टे च हे लघुनी। धृत्तं तद् ज्ञेयं तईः वृत्तविधौ भीते ठेवं नित्यं विक्रान्ता जगती । स विगलितंझरणा-अवनद्धे जार्दि विगलितेति नामान्तरम् । सर्वमार्गाश्रया चित्रकरण रघुवर्णिका । त्यानुवन्धा पुनरुझवधा गलिता च सा । परिक्रमे विटणीनां गलितं यद्विशेषतः । अनावृत्यैव वर्णानां प्रस्सलत्वं च यथा विडैः ।। म म म स मध्यमोत्तमपादाण विक्रान्ता जगतीभवा । चञ्चपुटद्वयं चाचपुटोऽन्ते पञ्चमेन तु ॥ छष्वक्षरभूयिष्ठा विचिलकरया च सर्वमार्गेषु वाद्यविसर्पितकरण विगलिगकरण तु सा ज्ञातिः । एसो मेहो नानर्हतो धूमणिहो । एष मोघो नामईन् धूमनिभः। पलमेनेति । पञ्चमनाम्ना प्रांमरागेण । । विगलिता–पुष्कवाचे जातिः छब्बक्षरभूयिष्ट विचित्रकरणात सर्वमार्गेषु । वाद्यविसर्पिकरण जिगलितनासा तु सा बातिः विजुष्ट–रङ्गनगुणः इयं विधूतेति बुक्क नेपाली स्रै रुचतरैर्युक्तं प्रयोगैर्बहुलीकृतंम् । | त्रिनलः ..देशीतलः विक्रष्टं नाम तीतमेतदेषां मनोहरम् । सोमेश्वरः वत्री रो विनताले । 3) भाषाः विक्लमानम्-देशीतलः साधयो लघुखंगुश्च विद्यमानामिचे मतम् । चिचनां—अघशंसयन्नम् जेथा विचलन तनैः अवमानार्थसंयुता विगतंक्रमा-अवनद्धे जातिः सर्वेश्वरचिच्छलनमिति पठति । ऊध्वङ्गि दक्षिण्मुखे क्षिप्तमहता वितस्तमार्गा च। अक्कोध्र्वकप्रवृत्तो दक्षिणवामप्रहारजातं च । विचारः—गीताटङ्कारः प्रतिमञ्यभेदः) प्रायेणेद्धतमांगी वितस्तमार्गाश्रयेण दिव्यानाम् । व्युद्वयं विरामान्तं ताले कन्दुकसंज्ञके ।। घं द्रां वै द्रां प्राय जातिर्विगतक्रमो । विचारे गीयते तेन विडम्बश्च लयो भवेत् ॥ संगीत २ ० ० ० \ ० ० S भरतः