पृष्ठम्:भरतकोशः-२.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशीची विद्धा स्यात्स्वस्तिकं मुक्त्वा यत्र चोध्र्व प्रसरितः चरणः कुञ्चितस्त्रने किञ्चिदान्दोलितो यदि । विद्युद्धमरी-भ्रमरी बिद्यद्धान्तां दक्षिणेन चरणेन विधाय चेत् । प्रदक्षिणं परिभ्राम्पेरसा विशुद्धमरी भवेत् । बेम विद्धा-चारी जङ्घयोस्वस्तिकं मुक्त्वा कुञ्चितश्चरणः पुनः पुनः प्रसरिताविद्धा स्त्रपाईं चेन्निपात्यते । पाणिना पार्वणपर्यन्ते सा विद्धा परिकीर्तितः । चिक्रुद्रान्तम्--करणम् बिचद्धान्ता भवेयी चारी तद्वशगौ करौ । विद्यद्भान्तं तदाख्यातमुद्धतस्य परिक्रमे अत्र पादक्रियां केचित् सौकर्यात्पुरतो जगुः ॥ ज्यायनः विद्यचक्रवर्ती विद्युद्धान्तः-अङ्गहारः भरतसङ्कहकर्ता । कालः कै. प. १२८० द्वारावतीपुरवरेः वामाङ्गप्रयोज्यार्धसूची दक्षिणप्रयोज्यविद्धान्ताङ्गविपर्यास श्वरविष्णुवर्धनवंशीय भल्लालराजास्थानेऽर्थे विद्यापतिः। तेन कुतछिन्नतिक्रान्तलतावृश्चिककटीछिनानां करणानां क्रमात्प्रयोगे लङ्कारसर्वस्६व्याख्यानंकाव्यप्रकाशस्य शुरुलघुरूप में , बिद्यद्धान्तः । रुक्मिणीकल्याणं नाम घोडशसर्गात्मकं काव्यं भरतसङ्गद्दनामकः -- नाट्यग्रन्थः—एते प्रणीताः। साहित्यमीमांसापि अस्यैवेति विद्युद्धान्ता--ध्रुवावृत्तम् पक्षा सन्दू पञ्चापि गुरवो यत्र वृत्ते पञ्चाक्षरे सदा। विद्याधरः--देशीतलः विद्युद्धान्तेति सा ज्ञेया विलम्बितया भुवा । विद्याधरे युद्धेतैौ। मध्यमोत्तमपात्राणां बिद्यद्धान्ता हि पत्रमे। पञ्चवक्त्रेण तालेन पाटाक्षरमितेन च । विद्याविनोदः--देशीतालः (उ) संप्रत्ता मेक्ष। (छाय) संप्राप्ता मेघाः । -चरी पृष्ठभागे तु वलितः पादस्संस्पृश्य भतकम्। विद्युत्-भुवावृत्तम् ऊध्र्वाधःपार्श्वयोः कृत्वा मण्डळभ्रमणं ततः प्रसार्यते चेत्सा चारी विद्यद्धान्सा निगद्यते ।। मध्यलघुनाऽथ विद्युत् । यथा-शङ्करः । 5 ० ० S $ ० ० ८ ५ ० ० अद्विता । ‘यक्षरा प्रोक्ता ग्लैौ गश्चेति मनीषिभिः। पुरो ललाटपर्यन्तं पादमुत्क्षिप्य सत्वरम्। आवापाद्यङ्गुलीभिः स्याञ्चतुर्भिः प्रथमो गुरुः भ्रमयित्वार्पयेत्पार्श्व विद्यद्धान्ता भवेत्तदा॥ निष्कमे च प्रवेशे च द्वितीयं सम्प्रयोजयेत् । अन्ते च पूर्ववत्कार्यं लयहालसमस्थिलम् विद्युन्माल-अष्टाक्षच्छन्दः अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । पूर्ववदिति । एकक्षरद्वयक्षरध्रुवयोरिव विलम्बितलयः। गुरूणि यस्मिन्सा नाम्ना विद्यमालेति कीर्तिता ।। -प्रकृते मत्रावृत्तम् अथैौ गः भरतः चतुर्मात्रगणास्त्रयः एकः पञ्चमात्रिकः अथबा-चतुर्मोनिक (उ-म्) दिक्षु भ्रान्तो विद्युन्माला। एकः पञ्जमालिकः द्वौ चतुर्मंत्रिौ । अष्टॅक्षरवृतम्. बिहाङ्कः म म ग ग। भतः