पृष्ठम्:भरतकोशः-२.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वनाशयणी ६२१ विषमकनेरी विश्वनारायणी--मेलरागः (चक्रवाकमेलकेभ्यः) स ग म प ध नि स (अन) स नि ध प म ग र म बिस्तारितोभयपुढा नेत्रान्तानीततारका । निमेषिणी स्तब्धतारा gिफक्त विषादिनी। बिषाद् विनियोगोऽस्याः कथितशुक्लसूरिणा ।। मीनदासः विश्वप्रदीपः विषमम्-काव्यदोषः मुवनानन्दकृतः सर्वशास्त्रसङ्गइरूपः । सीते सहस्रत्रयग्रन्थ वृत्तभेदो भवेद्यत्र विषमें नाम तद्भवेत् । भागो वर्तते । कालः १३५०. ताद्विषमे मतम् । यदश्यासवशाद्भ्रमणादि प्रदर्यते विश्वभूता--नछन। (जीमूतमे द्वितीया मूर्छना) द्वितयम्वरमूछो या यत्र विश्वभृता भवेत् । तस्यास्तुष्यन्ति मुनग्रो याज्ञिका वित्रसंसदि । कुम्भः -रङ्गनगुणः अत्युच्चस्थानकं गतं तालपतैरलक्षितम् । प्रयोगबहुरं क्षत्रं विषमं वाद्विल्लभम् ।। विश्वम्भरी–मेल (कॉं)शगः स रि ग ० ० ० म प ० ध ० ० नेि स सोमेश्वरः मझ विषम-हस्तपाष्ट विश्वमूर्तिः –वेशः पताकहस्तचलनान्मणिबन्धस्य कस्पनात् । विश्वेदेवालयेश । फुकारताररन्ध्रयोरन्तरालं यत्र त्रयो पदकम्पाद्य विषमः पाटस्सञ्जायते तदा ।। दशाङ्गुलमनं भवेस विश्वमूर्तिः। दहें दहें खें खें दहें खं खं दहें ततरी तातरी यूकाभिः पवाभिर्युक्तं स्यास्सप्तविंशदङ्गुलम्। विश्वमूर्ते दण्डमानं तस्मिन् त्यक्तोङ्गलद्विकम् ॥ हस्तवैषम्यघातेन विषमो जायते यथा । शिरोदेशे जातिवक्तुं विदधीत विधानवित् । खें द धरिधो धिकिगिध रिखेदो घिगिधर खे खरकट खर अन्तरालस्यमन स्याद्वक्तताराख्यरन्ध्रयोः । लिभिरभ्यधिके मेयमङ्गलैर्दशभिस्तथा। -देशीतालः मनुदण्डवदनुषि भ्राष्टकमितिर्मता । विषमो बलुमितेः । युगाभ्यिां विद्वयं यत्र ९००००० अछद्वितथं यूकाद्वयेनाश्यधिकं भवेत्। रन्ध्राणामन्तरालस्य प्रत्येकं प्रमितिस्ततः । चत्वारो द्विविरसा दूताः स्युर्विषमे पुनः ९ १ ६ ९ पध्वयूकयवद्वन्द्वमङ्गलाने चतुर्दश । प्रमाणं परिचयं सम्भूयान्तरसन्नके । प्रान्तोऽलद्वयी चास्य वंशविद्भिरुदाहृता ।। वेदद्रुतविरामान्तं द्वौ वारे विषमे मता ० ००० ०००४ कुम्भाः विषष्णा--श्रुतिः विधमकङ्कालः देतालः तारर्षभस्य तृतीया भूतिः। पले. ताले विषमकङ्काले लघोरूध्वं गुरुद्वयम् ।ऽ ऽ मनाक् निष्टधतारा या स्रस्तापाङ्गनिमेषिणी। विषादविस्तीर्णपुट विषादे सा विषादिनी । सामेश्वरः चिषमकर्तरी-इतपाठः व्यययेन ।। भवेदस्त्र संज्ञा विषमकर्तरी अस्य---समकतयाः