पृष्ठम्:भरतकोशः-२.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२५ }: मदन गारुडं, स्थानम् । उकुविता, गतिः । यथा, उत्क्षिप्य कुवितैौ यत्र चरणौ पुरतः क्रमात् प्रदानां प्रतिष्ठचसां ध्रियते यद्ध त्रीनः निक्षिप्येते मुहुः प्रेक्ल चाकुञ्चिताभिधा व्यजायभाषते व तःसमुदाङ्गतं विद्रम् । विहङ्गः-रागः भयवित्रे रिपोज्झितः सभूयिष्ठो विहङ्गो रागजस्तथा। मण्डलम् अशन्यासः षड्जे। दक्षिणो जनितं कुर्यान् हूय च तथाऽपरः। मेलरागः वश्यः पन्दनं कुर्यादुदुन दक्षिण तथा ।। विहङ्गडे गनी तीव्रावरोहे तु रिवर्जिते। बामेऽलानां दक्षिण चीं .परं । गान्धारोद्रहसम्पन्ने न्यासांशो रिवरो मतः । पाश्र्वक्रान्तां तु वमद्भिसाक्षिप्रं दक्षिणः पुनः । अविलः स्वपसव्यमत्राभ्यां विधाय भ्रमरीं ततः यद्यस्मिन्पञ्चमोद्वहः स्यादारोहे गवर्धकम् । चारं कुर्याद्दण्डपादां वभसूची तथैव च ।। मूर्छनामध्यमे चापि पराहित्यं सदा भवेत् । भ्रमरं चाथ दक्षस्तु भुजङ्गनालितां ततः । सायं श्रेयः वामः कुर्याद्दतिक्रान्तां यत्र तद्विनं भवेत् । विहङ्गपक्षहस्तः करपृष्टं तु संयुक्तौ वक्रितश्चतुरङ्छाः। विह्वलम् दीनम् अङ्गुष्ठाङ्गुष्ठसंयोगे विहङ्गपक्षहस्तकः । अविश्रान्त्या चळत्तारं दद्विह्यमुदाहृतम् । पुरोमुखः पुरोभागे गृधे धूके प्रदर्शयेत् । पक्षिणां पक्षभावेऽपि विहङ्गपद्महस्तकः ॥ अनवस्थिततरं यदद्विद्वलमुदाह्रतम् । शरदननयः वहङ्गलरामध्यान वच--ऽवधृत्तम् विधुकरगैरसुरभिः सुमनःकृतभूषणाम्बरेषुधनुः वीथीति नान्यदेवेन पठितम् । विरहिजनमनोमोहीं विहङ्गलः कीरवाही सः । यत्र स्युश्चरणे त्रीण्यदं निधनं द्र्याइ तु सा। सोमनाथः वीथ्याश्च कथिता-यथा-जलआ (छाया) गर्जन्ते विहसितम्--दुनम् लवः पु(४)त्तािरं निर्निमेषे समे विहसितं भवेत्। वेगः । मध्यमोत्तमपात्राणां पत्रक्तेण वीथिका सदा मालत्रश्च ध्रुह्र हपत्रनथ । अनिमेषकुरत्तारं समं विहसितं विदुः। नाभि पञ्चवक्त्रेणेति । ईश्वरस्य मुखपञ्चकभवैस्तालैः घञ्चपुटादिभिः -हास्यरस भेदः हास्यश्वं द्रष्टव्यम. वीणाः-अवधलक्षणः चिहसी–देशीलमस्याग्नम् रावणवीणा, अम्बिक़ीणा, बणवीणा, काश्यपवीणा स्मितवक्तृभ्य चिबद्दसी पद्मश्चैव मनोहरम्। स्वयंभु, भोद्दीिणा, मनोरथा. गणनथा, केमरी; अणिवाणि, पायनः अधिकचिलिका, नटनागरिक, कुम्भका, मझरि, यकुलाटि(?), । घोषात्रती, तन्त्रीसागरः, अम्बुजवीण - पा--- मनःथेन स्मृत विक्षसी तु तदा देया यदां श्यामसुन्धरं मतम्। विझ्झ स्थात् स्मितं वक्तुं पद्मसौदार्यपेशलम ॥ वीणरूपं ततोऽत्रैव प्रोक्ष्यते सादरं मया। कुम्भः वीणाघेपैकतन्त्या स्यमन्त्रीभ्यां नळाभिधा ।