पृष्ठम्:भरतकोशः-२.pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३० पूर्वभागोचरं मध्ये सं तीव्रतममाचरेत्। पृथगेव द्विधः शुद्धमध्यमप्रतिमध्यमैौ। भागत्रयान्विते मध्ये पञ्चमो तरधर्षणे। पञ्चमोऽथ त्रिधा वैत्रं द्वि तुष्षट्छुतिक्रमात् ।। कोमलो धैवतः स्थाप्यः पूर्वभागे मनीषिभिः निषादस्त्रिविधः शुद्धऽयकाकल्यभेदतः । तथैव धसरैर्मध्ये भागत्रयसमन्विते ।। चतुःश्रुतिधैवते तु निषादइशुद्ध इष्यते पूर्वभागद्वयादूर्वं निषादं तंत्रमाचरेत् । षट्टतौ धैवते कैश्यनिषादेऽन्यः पृथक्स्थितः। रिपभश्शुद्ध एवासौ पूर्वेगान्धार इष्यते । तारषड्जस्वरश्चेति द्वादशमी विभेदतः । गान्धाश्वशुद्ध एवम रिस्तीव्रतर इष्यते । एते वराः क्रमेणैव द्वादशधोमुखर्धिताः। अतितीव्रतमो भा: स्यान्मध्यमशद्ध एवहि । सप्तस्वराणां भेदेन वीणायां षोडशस्त्राः घेघतश्शुद्ध एवासौ निषादः पूर्वसंज्ञकः। अक्रमद्वयभेदेन द्वात्रिंशलेदं उच्यते । निषादशुद्ध एवासौ धरतीव्रतर इष्यते । तन्त्रीचतुष्कं पि षड्जपञ्चमवष्टभेदिनौ । एवं स्यात्सर्वयन्त्रेषु स्वस्थानस्य लक्षणम् ।। अहोबिलः मध्यमः षोडशैवधः चतुर्विंशतिभेदिनः निषादर्षभगान्धारषेवता इति वैयिकैः। अहोबलस्य स्वरस्थापनकतन्त्रयन्तरमानं सुन्दरप्यर् नाम्ना अष्टाविंशोलशतमइत्येति प्रकर्तितः ।। विदुषा अळभाषायां सभ्य बीजगणितविस्तरयुक्त्या श्रीवेङ्क टेश्वर मासिकपत्रिकायां चतुर्थसंपुटे चर्चितमस्ति । तत्रालेय मंतसंवादोऽपि परासृष्टः। स भेद ८ म १६ २४ २४ ५ ८ आहत्य १२८ -स्वरस्थधनक्रमः (अद्यतनकाले) २४ ध २४ सङ्गहीष्यामि वीणाया लक्षणं शास्त्रसम्मतम्। सुषुम्नानाडिसही वीणादण्डे फणायिते ॥ -हाव्यापारः तन्हीसप्तकमेतासां मध्ये त्रिकमधोगतम् । घतः पातश्च संलेख उलेखनवलेखकः। चतुष्कमूर्धभागस्थं तासां संज्ञां विवृण्महे । भ्रमरस्सन्धितश्छिन्नो नखकर्तरिकेत्यमी । आरभ्य पितळातन्त्रीं मन्द्रमध्यमतारकाः व्यापार वैणिकैः ख्याता नवदक्षिणहस्तजः। अनुमन्द्रो विशेषः स्यान्नाद्कारविभेदने ॥ फुरितः खसितश्चेति द्वयं स्याद्वामद्दतजम् । । मन्द्रतु सदरं व्रते मध्यम मध्यमः । घोषे बिन्दुश्च रेफश्च मूर्छना शुकवक्तृकः । तारस्तूड्रूए ज़्यादनुमन्द्रोऽतिमन्दरः॥ निष्केऽटिमर्धचन्द्रश्च स्खलितश्चार्थकर्तरी । अधो गतं त्रिः तलक्षनार्थमुपयुज्यते । प्रसारः कुहश्चैव तलहस्तश्च कर्तरी । चतुर्विंशतिसंख्याकारसार्थस्तत्र स्वरान्तरे उभयोः करयोरेते व्यापारास्तु त्रयोदश । एतदष्टष्टभेदैन त्रिस्थायिध्वनिभेदतः । तत्र तन्त्रीवतुऽर्षि स्थनं घण्णवतिकुटम् | एते व्यापाराः केवलमेकतन्त्रीवीणायां प्रसिद्ध इत्यस्यामेवो द्वात्रिंशत्क्षमधिकं लीनं ततैघ सारिषु। दाहृताः दृऋणज्ञः षड्जर्षेभगधमध्यपञ्चमधताः । वीणाहस्यम् निषादश्रेयकी कमीi»थेगतः स्वः लघुः प्रन्थः। केवलं रेखाम्ररीत्य रागस्थानानि निर्मीयन्ते।। तन्त्रीनादतु षङ्जः स्थानेषु ऋषभादिकाः । अद्यतनफलररागप्रस्थानमस्र दीयते । ऋषभरिस्त्रविधं प्रोक्तं द्विचतुष्षटुतिक्रमात् । गान्धारेऽर्षि विधा शुद्धान्तरसाधारणक्रमात् ।। परमेश्वरसृतम् । परिच्छेदत्रयवत् । अत्र पञ्चदशमेल चतुश्चत्वृषभे शुद्धः षट्रच्छुतावन्तरः स्थितः । विचार्यते रागाणां अद्यतनफलवदनप्रकारे निरूपितः। ॐः साधारणाख्यगान्धाः पृथगात्मतया स्थितः १७००