पृष्ठम्:भरतकोशः-२.pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीधालक्षणकाराः ६४० कंदौलः तस्य सरितामाभिख्यां शृणुयाम चतुःस्यान् । तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रपञ्चसम् । द्रष्टव्यमवशिष्टं तु पूर्ववत्सर्वमत्र व स रि नि स द्विर्तान्त्रिका च वीणैवं वेङ्कटाध्वरिकल्पिता तदेवमेकतन्त्रये द्वितन्त्र्यौ द्वे ततः परम् । झोडुवरागः औडुवरागः शुद्धमेलाघ्यैकाऽथ मध्यमेलाभिधापरा अत्र निने चलिते ? | तृतीया रघुनाथेन्द्रमेळाख्या परिकीर्तिता तथा यरुकुळकाम्भोजी यदिरिधयोःस्थानचलने द परि सावेशी ' षड्धा सामान्यतः पुनः।। आहत्य वीणा जाता वर्तितस्यास्। यथा-शुद्धरिः चतु:श्रुतिरिः। शुद्धधः चतुःश्रुतिधः तत्सर्वरागमेनैकरागमैले । ऐवभेदतः बिलहरिणुश्मकाम्भोजीशगयोः प्रवर्तनम् । बिलाहरेरिधौ चतुः प्रत्येकं द्विविधा तस्माद्वीणाद्वादश कीर्तिताः ।। श्रु-अन्यस्य रिधौ शुद्धौ भैरवीशङ्कराभरणथेः पधनिस्वराणां परिवर्तनं भवति शुद्धो एकतन्त्री द्वितन्त्रयादि व्यवहारस्त्रसौ पुनः उर्वतन्त्रीरपेक्ष्यैव न तिस्रः श्रुतितन्त्रिकः । ग:पूर्वस्मिन्। अन्यस्मिन्नन्तरः । बुद्धधः चतुःश्रुतिधश्च। शुद्धनिः । द्वादशेति कथं भेदः पुटं निर्धार्यते त्वया । तथैव कल्याणीलेडीशगये। गिरधनीनां कल्पायां पूर्व शुद्धमेला मध्यमेला रघुनाथेन्द्रमेलकाः । स्थानघलने तोडी भवति । यथा चतुःश्रुतिरिः शुङ्गो भवति इति वीणत्रयेऽस्मिन् मन्द्रपद्मसंगताः ।। प्रतिमध्यमः शुद्धो भवति । चतु श्रुतिधःशुद्धो भवति । कैशिकिनिः तन्त्रिकास्सन्ति यास्तिस्रस्तसु मन्द्रस्थमध्यमाम् । शुद्धः। एंवं मनरेगुप्तिरागयोः नाटीसारङ्गयोः नाटीमञ्जर्योः निवेश्य वीणात्रितयं शक्यं कल्पयितुं पुनः। गौलान्धार्योः चराठीमालबगौर्योः बौलीजलक्रीडयोः, सरङ्ग तिसृणामपि वीणानां भवेद्वेदत्रयं पुनः । नादारभ्योः श्रीरागसुरसिन्धोः आरभ्यधाल्योः आरभीसारङ्ग सर्वरागैकरागस्वभेदस्यैवाथ योजने। नाटयोः साममयद्दर्योः धन्यासिवेगडयोः काम्भोजीविलाइरयोः षड्बीशास्साकमेताभिर्भवन्त्यष्टादशेति चेत् । परिवर्तनक्रम उक्तः । प्रथोऽयमसमञ्जः । सत्यमेव भवन्त्येताञ्चषड् वीणास्युर्न रक्तिदः । वेङ्कटाध्वरिवीश ततो वीणा द्वादशैवेत्यस्माकं जयदुन्दुभिः । अथानकल्पितं वीणाद्वये संदर्शयामहे । द्वादशस्वपिर्वाणासु भिद्यन्ते याः खलुपरि निरूपिताय वीणायामुपरिवें प्रसारयेत् । तन्त्रिकास्तासु सर्वासु चतुःश्वतिकशां गताः । तन्त्रिके पित्तलमयी श्याद्य लोहमयी परा। निवेश्यन्ते स्वधाऽषड्जशुद्धमध्यमपञ्चमः। आद्यायां तन्त्रिकायांतु मद्भषजं प्रयोजयेत् । नापरे संभवत्यहं विनिवेशयितुं स्वराः तस्य सरिंनामानः संगृहोते त्रयस्रशः। तथा वेनैव लभ्येत स्थानत्रितयसंभवः ॥ तन्त्रिका . द्वितीयस्यां योजयेन्मन्द्रमध्यमम् । उप्लुतिकरणम् तन्त्रीिरियं द्वितीयैव शिखैस्त्रियानपर्वभिः। योजनीया भवेन्मन्द्रवरालीमध्यमादिभिः । कपालघूर्णनं कृत्वा यत्रोत्तानतया स्थितम् । उरश्च लोलितं कुर्वन्नन्तराळगवत् स्थितः। एष द्वितन्त्रिका वीण वेङ्कटाञ्जरिकल्पिता। तवैवैतं भवेदेतन्नतपृष्टं परे विदुः । एकसन्त्र्याख्यवीणायां यादृशं पूर्वमीरितम् । परिमाणं प्रधळस्य तादृशं चात्र कीर्तितम् । वेणिः_प्रबन्धः पूर्ववच्छुतितन्त्रीिषु स्वरसंयोजनादिकम् घृतैरुकलिकाभिश्च चलेतं च विचित्रकम्। श्रस्यासेन द्वितन्त्र्याख्यचीणयामुपरिस्थयोः एभिर्विरचितं वृत्तं वेणिरित्यभिधीयते । तन्त्र्योः प्रथमतन्त्र्या हि मन्दंषज्ञो निवेशितः