पृष्ठम्:भरतकोशः-२.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४१ धुः वेणिः_नर्णालङ्कारः कलयोस्तु स्वराणां चेतूिरावृतिर्भवेत्पृथक् । तदाहुर्वेणिनमनमलङ्कारं मनीषिणः ससस रिरिरि गराग ममम पपप धधध निनिनि. दोषीथम्मिः शिरः वेणीकृतास्तथ ! मुकाः बद्धः *धक ? मत मोटको टच वीरण-धर्थिफरकथा गरी चैव मल्लकुन्तलस्थूलकः। यावप्रभ्यिः कुशप्तस्थः फ्रन्थ म्भितः । मूढप्रमिथस्तथा । मध्यप्रान्तग्रन्थस्तथैव च । यद्यनेकशबँव झायाः संयतः कचः । अवरोही निनिनि धधध पपप समम गगग रिरिरि ससस वेणी-गीताङ्गम् द्वाभ्यां यश्रतालाभ्यां चूलिका भवति । यथा शशिगुणमकुटं त्रैलोक्यततुं सxब ४तीतम्’ सx X का४ीसूक्ष्माॐ चि8न्त्यं । सx^x ख़x नृत्तकरणम् एकपात्रीस्थानी पछि उहाहिने मतम् । तिलकस्तु तदा इस्तः पुरूक्षिता भवेत्। ऊरुवेणी भवेची वैधन्धनिके हि तम । तिळको इतः यथा-इत्येण गतिः। वेणुः –वणोळकरः (सञ्चारी) कृत्वोर्वोःस्त्रनिर्घः पापाश्र्वास्यां कुरुते यदा आद्यखरं द्विरुद्धार्थं द्विचतुर्थतृतीयकान्। चरणं ध्रर्षणं भूमेरूरुवे भवेन्नः । कलैकान्यास्तथैकैकयागाढेणुः प्रकीर्तितः ।। त्रिपताकाढ्यै हस्तौ ललाटदशरथी । ससरिमगा, रिगपाम, गागमधापा, मासपनीधा अन्योन्याभिमुखौ प्रदैः तिलयः समीरितः । मोक्षदेवः । वेणुझारखः-मेल्लागः (नष्ट्रवीमेल:न्थः मन्द्रो द्विर्यव्र गायेत युग्मं तुर्यं तृतीयकम् । आ) स रि म ग म प नि स सकृदेकैकहीनास्युरन्या वेणौ कलाः किल । (अ) स नि ध प म ग म र स गद्वः सजीवश्चैव मिश्रश्व निर्जीव इति च धि । रागो भवति तदा सत्रो नक्षत्रजः। मिश्रः स्याद्वेणुसद्धातो निर्जीवो वैणिको भवेत् । मूलशक्त्या द्रता प्रोक्ता वेणुदेशकृताह्वया ।। ? शिरस्येकाङ्गलं गत्वा मुखद्वारं विधीयते । सुखद्वाराद्धस्तानु चतुष्षष्ट्रयङ्गळावधि । अष्टरन्ध्राणि वेणी युः चतुष्पद्यळान्तरे। यवमानमधस्यब्यं सर्वैरन्ध्रविधिरत्रयम् । वैशष्षट्थङ्करो ज्ञेयो दूतो व्यनशतधक । कृष्णस्य वंशः षर्विंशो मोक्ष इत्यभिधीयते । त्रिंशदङ्गुलको वंशः क्रुष्टस्य ग्रामहोदरः। चतुर्विंशाङ्लो, मुक्तो बैरिकोऽप्तदशाङ्गुलः । इति सप्तविधः प्रोक्तः यथावद्देवि वेषात्रः । वेणूनां सवनप्रयोजनम् । अतः सवनं यत्र स्यान्मथश्रामभद्ये त्रेण । | तन्माध्यन्दिनमिति च ज्ञेथे पाहू सद्मा वंशे । माध्यन्दिनाभिधानं स्थाने स्थल मध्यमे ग्रामें । शेरै तृतीयसवनं तं पञ्जग्रार्मिक वे” । माध्यन्दिने तु मध्यग्रामाङ्कितवेणुगोचरं सततंम । प्रातःसवनमिहेचैन्धरश्रामिकं वेणौ । गान्धारग्रामकमपि तृतीयसवनं द्वयोस्तु न भवति । अनयोः प्रातस्सवनं गन्धारग्रामवेणुपु न भवेत् ॥ नान्यः षङ्जग्रामवेणु- मध्वमश्नमवणु- गान्धारआमचुः प्रातःसवनम्. माध्यंदिनसवनं प्रातःसवनम तृतीयसवनं मध्यदन् प्रतुिःसवनं मृतयसवनं नान्य 4B