पृष्ठम्:भरतकोशः-२.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५६ आकृष्यते इनतरोइशबरीभुजङ्ग आन्धती वलयमुघलनीयकान्तिः सतीतसरणिः इयमेवाशाबरीति कैश्चिद्भदित। षाडवाचेयम् । -पुष्करवावे ल्ययतिपाणिसंयोगः अर्धपाणिस्तु यन्न स्यात्सधाचैव स्थितो लयः । यतिश्चैत्र तु गोपुच्छा वचं शय्यागतं तु तत् । तिः-मेळरागः (नररङ्गनीमेलजन्यः) (आ) स रे ग म प ध स (अव) स नि ध प म ग स तालप्रस्तारः शुभ्रतोल दुतश्रुतौ शम्भुताले 3 सालः शम्भुक्रिया-धीरशङ्कराभरणमेलजोन्यः) (आ) स ग गरि म प नि स (अ) स नि प नि स ग र स कर्कटाभिधवलोऽयं तिर्यग्वद्धश्च । पूर्वके । शरपञ्जरहस्तः स्यादिति प्राहुर्मनीषिणः । पुरोभागेवयं इस्तः शरपञ्जरदर्शने। प्रलये व्यासपीठे च द्वन्द्वयुद्धनिरूपणे । भीष्मनिर्याणसमय घने विनियुज्यते । शम्भुराजीयम् नाट्यशात्रव्याख्यानम् । क्रैस्त-1350 काले पण्डितमण्डल्यामुदाहृतोऽयं ग्रन्थः । अयं राजा कीपतिः। शम्श्चचिजूभितम् –नृतकरणम् थानं नैवं समाख्यातं तदा स्यादञ्जलिः करः। प्रकम्पितं कं हृवीरा चारी च कुतविच्युतिः । कर दतिळप्रोक्तं नाम्ना शम्भुजिम्भितम् ॥ शरभध्वजः—मेलरागः (गमनश्रममेलजन्यः) (आ) स रि ग म प ध नि स (अब) स नि ध प ग र स शरभबन्धः--नृतबन्धः कोणेषु पत्रमेकैकं मध्ये पात्रचतुष्टयम्। इयर्थं यल कुर्वन्ति भुवां विनिमयं मिथः । तमाह शरभं बन्धं पाण्ड्यकुञ्जरकेसरी । अत्र के शिरः। कुतविच्युतिः, गतिः। यथा, भूमौ पादेन निहतिधाप्रयोश्चलनं जवात्। पर्वं विच्युतसंयुक्तौ यत्र सा कृतविच्युतिः। शम्या-तार्कक्रिया वामपाणितले पातो दक्षिणस्य करस्य यः। शम्येति सा निगदिता शरभललिता–चतुर्दशाक्षवृतम् अभनतगगः शरभीलः--प्रबन्धः रागः पदाम्य४छन्दश्शरभीळकः । मध्ये मध्ये स्वराः पटां गातव्या गीतकोविदैः। तालगानद्यन्यास एवं रभडकः भधनकिर्भाणि-पद् आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्घाहितं नतं चैव शयने कर्म कीर्यते । भरतः शय्यागतम्-अयनद्धे त्रिसंयोगः शय्यां निश्वासु विश्रान्ति गतं शथ्यागतं विदुः स्वरपादान्वितान्यष्टौ पदकानि भवन्ति चेत् । अदृशगास्तथा तालास्स स्याच्छरभलीळकः । सोमेश्वरः लै तैौ चतुर्दैती लैौीौ ताळे शरभलीलके । ४ ९ ० ० -अवनद्धे वर्णसंयोगः यतिः । गोपुच्छः । लयः विलम्बितः अर्धपाणिः । भरतः स नि स रिं स रि ग र स