पृष्ठम्:भरतकोशः-२.pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६८ अनुमन्त्रं जमदंदैनुमन्द्रे पे द्वितीयका तन्त्री। निवेश्या प्रथमा सारी तथा सन्ख्या द्वितीय मन्द्रं सं च तृतीया चतुर्थिका मध्यमं मन्द्रम् । शुद्गांशरसिद्धघथं तया तन्ख्या तृतीयः । पानें तूपरि गद्य मन्द्रं सं मध्यमा च मन्द्रं पम् । साधारणाख्यगन्धारसिद्धये कॅमस्ततः अन्त्य मध्यं पत्रं दैत्याख्यातिस्र एताः स्युः । तया तन्यैय तुयापि च्युतमध्यमहेतवे । सति वा पत्रे भृतयो मन्त्रे मध्ये क्रमत्सकृद्विधे। शुद्धमध्यमसिद्ध्यर्थं सारिका पश्चमी तथा। यहा पर्ने मन्त्रे मध्ये तारे तधा तायुः तन्त्र्या तया पुनर्पटी पतपञ्चमसिद्धये ।। अनुमन्द्र पड़जातन्त्र्यां पसाः भापयेद्यथायुरिमे । शेपामश्च त्रितन्त्रीभिरुकशरीषु ये धैरः। शुद्धरिसधारणमृदुमशुचिममृदुपसंज्ञः । बण्णैन्ते ते क्रमेय गुरुणा मे यथोदिता अनुमन्द्रपस्य तन्ऽपां युरिमे तव पट्सु सारीषु । पञ्चमेनानुमन्त्रेण या तन्वी समुपाश्रिता । शुद्धशुद्धनिषेशियगृह्नमशुचिसशुद्धपिभयाः वया द्वितीयया तया जयते शुद्धचैत्रतः ॥ शुद्धौ स इमौ न ग्रातया तृतीयया जननात्। अनुमन्द्रसतनील भन्द्रसतन्त्र्यां स्वरारतेषु । ततश्छद्वो निषादयो निषदः कैशिकी पुनः तपरस्तात्पतष्यद्वजः शुद्धषड्जस्ततःपरम् ॥ व्यायाज्य शुद्धगमृदुपाविमै चतुर्थं समुद्धाद् भूयः । तस्याः स्यादृषभश्शुद्ध रूपबृजतो गदितास्वराः मन्दमतन्त्र्यां स्थेि सीषु युः स्वशस्तासु आद्य द्वितीययोस्तौ मृदुपयछपौ तृती यिकां संयक्रला । जातं द्वितीयया तन्व्या विशुद्धे यै सरी खरौ। तुर्यायो शुद्धोधः शुद्धो निःस्याध पञ्चम्याम् । स्थाप्यौ नैकप्रयोगे तौ यतस्सन्ख्या तृतीयया। षष्ठयां च सूदुषङ्गः कैशियर्थ परान्त सारी। आयेते तैौ पुनर्मन्द्रौ शुद्ध वीणाविदितौ। मेरों च प्रतिसारि स्वरस्थितिरियं प्रमाणे हि ॥ एतेऽनुमन्भुजः प्रोक्ता कध्यंते मन्द्रजाः क्रमात् ।। भुज्य तृतीयया मन्द्रसम्य सारीषु तास्वपि । सचैव युः क्रमादेते धरा जनमनोदशः बीण विशुद्धलख्या मध्यभेला 'थ सद्विधा। तत् तावतया तळ्या विशुद्ध मध्यमो भवेत्। सदैकराभमेलाख्ये प्रत्येकं भवतो द्विधा । पतपञ्चमकः पश्वप्रगौ पुनस्षरं । वक्ष्यामि लक्षणं तत्र यदुक्तं रागवेदिभिः सजायेते यतन्त्रयां चतुर्यामिति निर्णयः या सन्द्रमध्यतारेषु स्थानेषु निखिळेस्ली चतुर्थोपि पुनस्तन्त्र्या मन्द्रमभ्ययुक्तया । । युक्तं यदि तदा सर्वेरागमेळामकीर्तिता षट्सु तास्वपि सारीषु भवेयुः क्रमशस्वराः । अभये तारे तथैवै करागे तान् सर्वमेठनम् एतपः प्रथमे शुपलमस्तदनन्तरम् । एवेंकरागभेलेता वीणावादनतत्परैः शुद्धोधशुद्धनिः पश्चन्निषादः कैशिकी ततः। इमं ससुरुवीरायं लोहमन्त्री बनुनम् । षड्जः पतादिरित्येते प्रोक्ता मन्द्रवरा मया । दक्षिणेऽधश्रयं तत्र घञ्भीयल्लक्ष्यवेदिभिः सर्थतन्त्रीषु या बामे तयां (डैयरः) मनुमद्रकम्। पुगेदितासु सारीषु तन्त्रीभिश्च चतसृभिः । । अनुमन्द्रास्तथा सन्द्रः प्रदिष्टास्ते स्वयंभुवः। पद्मं चानुमन्द्राख्यां द्वितीयायां निवेशयेत् । मन्द्रपी तृतीयायां चतुती मन्द्रमध्यमम्॥ स्वयकल्पनया नकाः प्रामाण्यं तेषु विद्यते गुरुण मे यथोद्दिष्टा वीणायां सुप्रपञ्चिताः प्रथमाधस्य तन्वीषु सध्यमेन समद्युतिः मन्द्रपेन द्वितीयापि तृतीया मन्द्रसेन च ॥ अत एवऽन्यथाकर्तु भाविवो भतति क्षमः । सैषादिनैौ स्वरौ योज्यं सर्वत्रापि पस्परम्॥ झर्तन्या ताः पुनर्नाम्ना निगद्य धूतयो बुधैः खरीनिवेशनं युज्या क्रमतः प्रतिपाद्यते । मध्ये तारेऽतितारेऽपि योजया यथाक्रमम् । अनुमन्द्रसते चांश्च शुद्धे रि स्याद्यथा तथा सरिकामुद्दढं तस्यां व्यज्ञानविशारदैः