एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वफू प्रतिवर्ते द्वे शिरशरीरक्रमेण च चतुर्णाम् । पटहडुछाषुि वाढ्ने भागः । अथवा खण्डः । अंशानामेतेषां कथयामि च लक्षणं थनियमम् । वाद्यमिति रूढिपदम्। मुखमन्न षोडशकलं प्रतेिमुखभपि षोडशकलं च । पाटीरवः-मेलरागः (गमनश्रममेलजन्य:) द्वादशकलं च शीर्थे चतुरुतरविंशतिः शरीरकलम् । यदा भरतः (आ) स रि ग म प ध नेि स (अव) स नि ध प ध प म ग म ग रि म ग स मुखं प्रतिमुखं चैव द्वात्रिंशकमुदाहृतम्। मश् शिरो द्वादशकं प्रोक्तं द्विगुणे विग्रहस्ततः । मेलरागः (धीरशङ्कराभरणमेलजन्यः) इति चतुराद्यष्टकलान्तं नियमादः च तद्ववकम् । ( आ ) स म ग म प ध नि स एवं लक्षणयोगादष्टाद्दापाणेिका ज्ञेयाः । (अब) स नि ध प म ग म ग रि स थाणिकायाः पदानि स्वरश्च भरतभाष्ये नान्यदेवेनोदाहृताः मञ्ज तत्र पशुपतिपाणिकायाः शीर्षकं चोक्षषाडये । पाख्यम् उमापणिका, वरदापाणिका-शुद्धपञ्चमरागे, रुद्रपाणिका पठव्यक्तायां वाचीत्युक्तम्। व्यक्तत्वं विवक्षाविशिष्टस्वार्थार्पण | शुद्धसाधारिते, धवलपाणिका मध्यमग्रामे चोक्षकैशिकेच, सदा शिवपाणिका शुद्धकैशिके मध्यभग्रामे च, गान्धारीपाणिका मि तीति तयोपस्कृतं पाठ्यमुच्यते षड्जे, गान्धारपञ्चमे च, दिवाकरंपाणिका शुद्धमध्यमरागे स्कन्दपाणिक्रा गान्धारपाणिका । शिष्टानां पाणिकानां लक्षणं --संकृताकृतरूपण द्विविध संस्कृतवाठ्य तु कछस्वरूपं पदखरयोजनं च नोदाहृतं नान्यदेवेन । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः । समासाश्च स्वराचैव सन्धयोऽथ विभक्तयः । व्यञ्जनान्यङ्गकैरेतैः नानाधातूपवृंहितम् प्रयोगार्ह प्रविज्ञेयं संस्कृतं पाठ्यमित्यदः ।। समपाण्यर्धपाण्युतं तथैवोपरिपाणिकम् कुम्भः गीतवाद्यानुगं वादैः ज्ञेयं पाणिसमं तु तत्। ५४ ५ उपभाषाभाषा च जाँतिभाषा तथैव च यत्र गीतिर्भवेदादौ पदं तु तदनन्तरम् तथा योन्यन्तरी चैव भाषा नाये प्रकीर्तिताः ।। पदं चादौ ततो गतिः सममेवाथवा द्वयम्। गीत्वा युक्तं तु तद्वाचं भवेत्पणिसमं बुधैः पाडी-मेलरागः (मायमालवगैलमेलजन्य) आ) स रि म प नि स –गीतेन ममं पञ्चपाणिप्रहारसमत्वम् (अव) स नि ध प म प म ग रि स समपाण्यर्धपाण्युक्तं तथैवोपरिपाणेिकम् गीतवाद्यानुगं यत्तु ज्ञेयं पाणिसमं तु तत् ॥ ३६३ चिकुरविजितमतालीं कान्तिपराभूतप्रावृडधरपालीम्।, शुद्धस्वरालीं हृदि पालीं ध्यायामि मूर्तिसमवर्णकालीम् । रागसागरः चत्वार्यङ्गानि स्थुस्सर्वाखवध पाणिकासु सदा। ध्रुवकं विह्यधि पुनरन्यश्वासारितेन पाणेिकां नाम यजुर्वेदसंबन्धि ब्रह्मप्रोक्तं गीतम्। इयं सप्तरूपाङ्ग - भरतः नान्यः पाणिहस्तः-हस्तपाटः समपाणिस्तु पट:(?) पुष्करे विरलाङ्गलेि । वादयेद्यदि संग्रेोक्तः पाणिहस्तो मनीषिभिः । तरगेिड द्रगिड अङ्गुल्यो विरलात्सर्वाः साङ्गुष्ठास्ताडयन्ति चेत् । पाणेिहत इति ख्यातो हस्तपाटो मनीषिभिः॥ स्रोमेश्वरः