एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईषत्सितत्तु पाण्डुत्स्यात्स पुनििनयुज्यते । विप्रलम्भाख्यशृङ्गारे तथैवावेगशङ्कयोः सितपीतसभायोगप्पाण्डुवर्णः प्रकीर्तितः। यदा व्यवहिताङ्गुष्टः खपुटे दक्षिणश्चलेत्। निीडयेत्फुटं वामस्तदा पाण्यन्तरो भवेत्। उलासाद्दक्षिणेो हतो व्यङ्गष्ठः स्वपुटे भुहुः। पीडयेत् पुनं वामो भवेत्पाण्यन्तरस्तदा । विशिष्टाङ्गुलेिसञ्चाराद्ङ्गुष्टावर्धिताडनात्। पाण्यन्तरस्य जननं केचिदाचक्षते बुधाः।। अन्ये पाण्यन्तरं प्राहुल्यैङ्गष्टद्युक्तलक्षणम् । हस्तान्तरं ततो भिन्ने विश्लिष्टदिकलक्षणम् । मोक्षदेवः पाण्यन्तरनिकुट्टकः--हस्तपाट दृक्षिणाङ्गधतर्जन्योधताद्वाभस्य रेफवत्। क्रमव्युत्क्रमघाताच पाण्यन्तरनिकुट्टकः । धगिडदां खरिझरां खरिक खरिकदांदां खरिवरिदां गिडदां । पातः-वादनम् (दक्षिणहस्तव्यापारः) केवलथा, तर्जन्या, इति शेषः । पातोऽधोगमनं रसे च करुणे कायें वीणायां दक्षिणहस्तव्यापार आहसि तन्त्रिक गाडै तर्जनी खवला यदा । वैरिणां दुर्गपातज्ञस्तदा पातमिहाब्रवीत् । पातालकुण्डली-देशीताल एातालकुण्डलीताले शरो दीप्तो गुरुस्तथा । लपौ लगौ गपौ लपौ मपौ च मगणपुतौ। ३६४ गौ गौ लौ गलौ लश्च भगणे पुतौ तथा। दुतद्वयं लधुद्वन्द्वं प्रान्ते व्यापकयुग्मकम् । ध्रुवायां संप्रयुक्तायां पटे चबापकर्षिते । कार्य: प्रवेशः पात्राणां नानार्थरससंभव स्थानं तु वैष्णवं कृत्वा ह्यत्तमे मध्यमे तथा। समुन्नतं समं चैव चतुरश्रमुरस्तथा। बाहुशीर्षे प्रसन्ने च नात्युक्षिप्त च कारयेत्। ग्रीवाप्रदेश: कर्तव्यो मयूरचितमस्तकः । कर्णादृष्टाङ्गलस्थे च बहुशीर्षे प्रयोजयेत्। उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् । हस्तौ तथैव कर्तव्यौ कर्टिनाभितटस्थितौ। दक्षिणेो नाभिसंस्थस्तु वामः कटितटे स्थितः । पादयोरन्तरं कार्य द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्प्रमाणविनिर्मितः घट्टितोद्भट्टितोत्सेधा मर्दितस्ताडितोऽग्रगः। पाष्टिर्णगः पार्श्वगसूची निजश्रेति नवाड्य समाप्रतलसञ्चारकुञ्चितोद्भट्टिताविताः । इति पादभिधाः पञ्च भवेयुर्मुनिसम्मताः ।। ताडितो घट्टितोत्सेधो भ्रतिो मर्दितोऽग्रगः । पार्श्वगः पाणिगस्सूचीसंज्ञक्रोङ्गलिपृष्ठग तलाहृतिरिति प्राहुरस्य भेदान् परे दा भरतः ज्याथ समस्यस्रोऽञ्चितस्सूची पादोऽअतलसञ्चरः। कुञ्चितोद्भट्टितौ चेति चरणास्सप्त भारताः।। घट्टितो ध्घटितोत्सेधो मर्दितस्रोटितस्तथी। पाणिग: पाश्वगस्तद्वदप्रगश्चेति केचन । सप्तान्याश्चरणानाहुः । प्रिदासः समोऽञ्चितः कुञ्चितश्च सूच्यप्रतलसञ्चर उद्भट्टितस्तथापादः षड़िधो मुनिना मतः । ोटितोद्भट्टितोत्सेधघट्टितौ मर्दिताप्रगौ। पाष्णिगः पार्श्वगोऽप्येवं पादोऽन्यैस्सप्तधोदितः ।।