एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्धिदेशे सुसंश्लिष्टौ नीलकेन तु कीलितौ। चतुरश्रौ षडश्रौ वा तथाष्टौ च कारयेत् ।। श्लक्ष्णौ वा कान्तिसंयुक्तौ नाद्वन्तावश्वापि वा। रत्रैव विविधैर्युक्तौ कटकौ पादभूषणे ! पाद्घर्षरिका-पादभूषणम् किङ्किण्यः स्वर्णरचिता गुणगुम्भितविग्रहः । नाद्वयस्सुरम्यास्ताः पाद्धघेरिकाभिधाः । पादतालोद्धट्टितम्-पद्मणि तिष्ठतोरङ्गुलीनिष्ठः अङ्कयोरेको यथोचितम्। तालपातानुसारी स्यादपरश्चरण: पुनः । पाटानुट्टयेचारीरथवा जनयेद्यदि । पादतालोद्भट्टितकं प्राह चेममहीपतिः । पादपट्टः-पादभूषणम् त्रिपन्नश्ङ्खलाक्षौ नानारत्रसरैः कृतौ। कीलकाहितसंघातौ पादपट्टवितीरितौ। पादपाट अयं देशीचारीष्वेव लक्षितः अशोककुम्भादिभिः । मतङ्गमतानुसारेण षोडश पादपाटा भिन्नाः । देशीलास्थाङ्गम् पाटाक्षराणि वाद्यानां पादपाटैर्निरन्तरैः। स्फुटमुचारयन्तीव पूर्वकायमचञ्चलम् । रेखासौष्ठवसम्पन्न दधाना यख नर्तकी । नर्तनं कुरुते सोऽयं पादपाटः प्रकीर्तितः ।। पादमणि अयमेव पादपाट इति कचेित् दृश्यते । यात्वन्तर्बहिरङ्गष्टाग्रस्य पाणैर्निरन्तरम् नमनोन्नमनोपेता गतिः सा पादरेचकः ।। ... . ३६ | यस्यां नेिकुट्टित: पाद: थितोऽथझुलिपृष्ठतः। पादाङ्गल्यस्तथाङ्गष्टसंलग्रश्चेति पञ्चधा ! सोमेश्वर उत्क्षिप्ताः कुञ्चितास्तधा अवक्षिप्तास्वभावजाः । अनङ्गष्टयुताङ्गुष्टसंयुक्ता चेति सप्तधा । दाङ्गः उक्षिप्तोऽवनतोऽङ्गष्ठरसहजश्चे आदौ पादे तु यत्र स्यात्समावेशारसमाक्षर पादादेियमकं नाभ था-विष्णुः सृजति भूतानि विष्णुरुसंहरते प्रजाः। चतुर्णा यत्र पादानां अन्ते स्यात्समक्षरम्। दिनक्षयात्संहृतरश्मिमण्डलं दिवीव लमं तपनीथमण्डलम् । पादापविद्धकम्-करणम् यख नाभिस्थले हस्तौ पराञ्चौ खटकामुखैौ। सूचीपावृत्ततोऽन्येन चरणेन समेत्य च । कुर्याचारीमपक्रान्तभन्योऽङ्गिश्च तथा भवेत् । पादापविद्धकं नाम करणं तत्प्रचक्षते। । “सूक्ष्मनृत्तेऽभिनीयताम्' इति लक्ष्मण । पादोध्र्वचक्रभ्रमेिः-कला आनीयाशु विलासकखययुगं त्वस्मिन्स्थले हस्तयो धृत्वाऽथोवदना पृथक् पुरपथक्षिप्रताभ्यां नटी। पद्मायां भ्रामयते च पादयुगलं यत्रार्कभाजित्वरं प्रोक्ता सा नृपनामलजयिता पादोध्र्वचक्रभ्रमिः ।। पानाटगूर्जरी -मेलराग नगमल्ल,