एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्यम्य पार्श्वभागेन चरणे कुञ्चितं यदि । पातयेत्पाणिना भूमौ पार्वक्रान्ता प्रकीर्तिता । यद्वान्यचरणस्योरुक्षेखपर्यन्तमुद्धतम् चरणं धरणीभागे न्यस्योदृष्टितकं यदि । एषापि पाश्र्वक्रान्ताख्या चारी नृत्तवेिद् भता । पार्श्व च्छन् पाश्र्वगस्याद्यद्वा पाश्र्वे स्थितो मतः। अशोकः कण्टकोद्वतै। आसने च भवेन्नृत्ये सा पुरो बहुभङ्गिभिः पार्श्वजानु-करणम् यस्मिन् समस्थितस्याङ्गेरूरुपृष्ठेष्यवस्थितः । अन्योऽग्रेणाथ वक्षस्थो भुष्टिस्याद्परः करः । अर्धचन्द्रः कटीसंस्थः पाश्र्वजानु तदीरितम् । बुधैर्युद्धे नियुद्धे वा विनियोगोऽस्य कीर्ति ऊर्वोरभ्यन्तरे पाइवें परपादाप्रसंस्थतिः भट्टतण्डुरिह ब्रूते पाठान्तरविलोकनात् । पार्श्वच्छेदः--अङ्गहार वृश्चिककुट्टितोध्र्वजान्याक्षिप्तस्वस्तिकेोरोमण्डलानितम्बकरिहस्त - कीछिन्नानां करणानां प्रयोगे पाइर्वच्छेदः । पार्श्वताडितम्-पादमणि उत्प्य स्थितयोरङ्गयोः पृष्ठन च तलेन च पर्यायात्पाश्र्वयोर्यत्र सत्वरं ताडनं भुवि। क्रियते तदिदं तशैः कथितं पाश्र्वताडितम् ।। पार्थदर्शनम्-नृत्तकरणम् अवहित्थस्थानकं स्यादञ्चितं दृक्प्रलोकिता। पाश्र्वावलोकिनी चारी यत्र तत्पाश्र्वदर्शनम्। वेभः पार्श्वदर्शिनी-गति पदाक्षेपसमन्विता क्रमेण दर्शयेत्पाइवें सान्वर्था पाश्र्वदर्शिनी । जय नः ३६७ ०2 काले स्यादित्यूह्यते येन परमर्दि, सोमेश्वर प्रतापपृ४ीखाः स्मृता विशेषः । प्रतापपृथ्वीश्वरः जगदेकमलः सङ्गीतचूडामणिकारः स.ीतसमयसारस्थलक्षणश्मेोकाः बहवस्तृङ्गीतचूडामणेरुद्धताः। दिगम्बरमतोदित इति सङ्गीतसमयसारे सत्र तत्र श्यते । अन्थः कारमेव सा पङ्कतित्सूचयति । अयं दिगभ्धरजैनमतावलल्वी ! अस्य पिता ब्राह्मण इति ग्रन्थारम्भ उक्तः । पाश्चद्धथचरी-मुडुपचारी स्वस्तिकाद्विच्युतः पूर्वः रूपाश् च निकुट्टितः। पाश्धद्वयन्तम्-करणम् पादौ च स्वस्तिकं गात्रं जनं पाश्र्वे शेिरस्तथा । एकोऽलपलुको डोलस्तथान्येो भस्तकं स्थितः। क्रमाद्ङ्गन्येप्येतत्पाश्र्वद्वयनतं मतम्। पार्श्वद्वयविवर्तितम्—करणम् क्रमात्पाइवैट्टौ पादौ हस्तौ चापि प्रसारितै। अलपद्मौ च करणे पार्श्वद्वयविवर्तितम्। पानिकुट्टकम्-करणम् यत्पार्थे स्विस्तकौ हस्तौ पर्यायेण निकुट्टिती उन्मुखाधेोमुखौ स्यातां तत्पादं च निकुट्टितम् ।। यस्मिन्नङ्गान्तरेणैव तत्स्यात्पाश्र्वनिकुट्टितम् । प्रकाशाचरणाभ्यासवाक्यार्थाभिनये मतम् । नखाग्रवदनात्पाइर्वपाणेिस्सञ्जायते यथा गिन गिनन गिगेिन पार्श्वप्रसारितम्-करणम् पाश्र्वप्रसारितौ स्यातां हस्तपादौ तथैव च । अन्यपाश्र्वे क्रमेणैतद्भवेत्पाइर्वप्रसारितम्। जयात्रन: