एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालीरागध्यानम् अस्य पाडीति नाभन्तरं वर्तते । पाली ललाटोदितचन्द्ररेखा प्रफुलराजीवसमत्रिणेत्रा । भागीरथीपूतजटाकलापा चकास्ति भुक्ताफलचारुहारा । नवाङ्गुलप्रमाणेन कर्तव्यः पावसंज्ञकः ताररन्ध्रप्रमाणेन मुखरन् प्रकल्पयन् ।। प्रन्थिस्तत्र न भेतव्यो मुखरन्भ्राय धीमता । स्वल्पध्वनिविशिष्टोऽयं पावः कर्णसुखावहः वेणूद्भवो भवेत्पावो वङ्गपत्रैः परिष्कृत नवाङ्गरागेो लोवरीति नाझा लोकेषु कीर्यते ॥ लोचरीति केषुचिदादशेषु ऋश्यते । पावकरागध्यानम् गोपालवेष एषः कणयम् वेणु सदा मुद्दाक्रीडन् । चिताङ्गरागविभवः पावकरागोऽस्तिो ललितः । अङ्गत्रयेणैव तु पावनी च इयं कविताख्येति गद्यपद्यचम्यूभेदादुक्तमन्यै स रेि ग ० ० ० म प ० ध नेि ० स पाविका–सुषिरवाद्यम् कनिष्ठिकापरीणाहगर्भरन्त्रेण संयुता द्वादशाङ्गलिदीर्घ स्यात्पाक्किा वेणुसंभवा । अङ्गष्ठस्थौल्यसम्पन्ना तत्रैकं रन्ध्रमिध्यते । फूत्कारहेतुकं पञ्चरन्ध्राण्थन्यानि कल्पयेत्। खरनिष्पतिसिध्द्यथै तानि लोकानुसारतः। वादनं क्रियते तस्यारतारनाद्समाश्रयम्। यक्षनागग्रहावेशविधायकमनेकधा । 26 कुम्भः रघुनाथः ! | वितस्तिमात्रिका पाधी स्थौल्येनाङ्गष्टमात्रिकः वैणवी ला प्रकर्तव्या कनिष्ठाप्रवेशिनी ।। मुखरन्ध्र भवेदेकं स्वराथै रन्ध्रपञ्चकम्। सूच्या निकुञ्चिते श्झेि तर्जन्यौ पाशा ईरितः । पुरोभागे त्वयं हस्तः कलहे श्रृङ्खलार्थके । पाशे च रौद्रभाचे च प्रतिबन्धे नियुज्यते । पेिकग्यिः-देशीताल पिच्छोला-मुखवाद्यविशेष लक्षणं ऋग्यम् पिनाकम्-क्रणम् देहं चापवदानम्य पुनश्रेोन्नभ्यते यदा पाणिक्रियानुगै यत्र पिनाकं करणं तु तत् । हरिपालः पिनाकी-वीणा दण्डःपिनाक्यां धनुषः सपञ्चाङ्गळसम्मितः । सार्धहस्तो भवेद्दध्यें स्यात्सपादाङ्गुष्द्वयम्। मध्यविस्तारतस्तस्मिन् शिरवाते स्यादधस्तलीम् । आयामेऽङ्गलिभानेन सपादाङ्गलेिसंमिता । अस्मिन्नूध्र्वा शेिखा प्रोक्ता सपादाङ्गुलिपिण्डौ। कर्तव्यौ कटकौ स्यातां दैर्ये चाङ्गलसंमितौ ।। पादोनाङ्गलमानौ वा संलग्रौ निकटे तथेः। तुम्बके चरणन्यूनांङ्गलद्वन्द्वमुपान्तयः विस्तारधनुषो भानं बीयाच्छिाययोर्गुणम् । कोणोऽन्यो वादनाय स्यादङ्गलान्येकविंशति । पादोनमङ्गलं मानमायामे तच्छिखाद्रथम । त्यक्ता शिखाद्वयस्यान्ते तृतीयांशो न मङ्गलम् ()। मुष्टिरत्य भवेत्सोऽथ विस्तारे यडुलो भवेत्। अश्वालधिकशोत्थो गुणः कोणस्य कल्प्यते । पद्भ्यामाक्रम्यते तुम्बं भुवेि न्यस्तमधोमुखम् । स्कन्धस्योध्र्वा पिनाकी या तच्छिखा तत्र संश्रिता ।।