एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यानामिकयोः पृो कनिष्ठा वक्रतां गता । प्रकीर्णमिति विख्यातम् । कृति प्रकृतिच्छन्दोवृत्तानि तथा शतसहस्राणां प्रकृतौ शितिर्भवेत् । सप्त वै गदितान्यत्र नवतिश्चैव संख्यया ।। वृत्तानि परिमाणेन वृत: गदितानि तु । प्रक्षेप्यम्-आभरणम् प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च। प्रगयणस्य पाठान्तरम् । प्रगयणस्य नामान्तरम् । अगयणत्य्-प्रतिमुखसन्ध्यङ्गम् ततु अगमनं यत्पादुत्तरोत्तरभाषणम्। सिंगः प्रगमः प्रतिवाक्श्रेणिः प्रअप्रतिपन्थिनी वाक्, प्रतिवाक् तस्याः श्रेणिः अपकर्षतो द्वे प्रतिवचने उत्कर्षतो बहून्यपि। यथा भानुमती दुर्योधनवाक्यानि। किो व्याप्तदिशामिति । उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः। अगमनं, प्रशाम्नमिति च पाठान्तरं वर्तते । अगयणमिति रूढिशब्दः । अन्ये तु प्रजाशब्दाद्विचिकृिष्य - यत्रशब्देन शताकिना व्युत्पतिं कल्पयन्ति। प्रागयणमिति अन्ये पठन्ति । प्रगिति पूर्ववचनम् । ततोऽयनं प्राप्तिः यस्योत्तरवघ- संपूर्णयौवनतृतीयवयःप्ररूढः कन्दर्पविभ्रमयुता वनिता पगल्भा। लीनेव भर्तरि रतप्रथमावतारे प्यानन्दमूर्छितविलासविशेषरन्था ३८३ | | मानवृतेः प्रगल्भारि धीरार्धरादिभेदतः । त्रिधा न्युस्त: पुनर्वेश्वः कनिष्टभेक्षुतो द्विधा । धीरार्धरप्रान्भ तदुभयगुणसंमिश्रिता स्यादधीरा कोपेनातज् वान्नं प्रकटितकटुवाक्, ताडयेत्प्रौढरोषा । प्रगल्भारभते वैरं वाथे चाभ्यन्तरे रते । पात्रे प्रिये शेषाद्भापने पह मुहु ॥ प्रषट्टाम्बुधेिः-देशीताल लघुबिन्दुत्रयं मञ्च तद्वन्द्वं लघुत्रयम् गुरुध क्रमशो यत्र सेो प्रघट्टाम्बुधिः मृतः ।। मुहुर्विकाससंरोधात्प्रचला हनुरीरिता। केोपे प्रयुज्यते जल्पे शष्कुल्यादेश्च चर्वणे । प्रचुरता -फूत्कारगुण: ध्वनेः प्रचुरता नाम पीवरत्वसुदाहृतम्। निषादस्य प्रथमा श्रुतिः । प्रणयहस्तः कनिष्ठिके स्वनिकतो बीयाच्छिखरोभयोः । प्रणयाख्योऽधिदेवोऽस्य परमात्मा प्रकीर्तित । तत्रैव विनियोगः स्यात्कथितश्शूलपाणिना । प्रच्छाया-संगीतश्रृङ्गाराङ्गम् अमातपादिविश्रमहेतुः लतागृहान्तरपत्राद्याश्रयः प्रच्छाया । प्रणयि-दर्शनम् यत्प्रीणयति दृष्टस्य मनस्तत्प्रणयेि स्मृतम् शारदातनयः कुम्भ