एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतापसिन्धुः-मेलरागः (खरहरप्रियामेलजन्य । ( आ ) स रेि ग म प ध नि स प्रतिभेदो विपर्यस्ता भवेद्रपक्रियैव सा । (अव) स नि प म रेि ग रेि स स यदा तद्वयं मुख्यवीणायां वाद्यते विदा। प्रतापाभरणम्-मेलरागः (धीरशङ्कराभरणमेलजन्यः) विपञ्च्यादिषु वीणासु तदा लधुरिति स्फुटम् ( अा ) स रेि ग म प नि स यदा मत्तकोकिलायां तद्वयं वाद्यते तत्सहकारिषु विपञ्ध्या (अ) स नि ध प म ग रेि ग स दिषु एो लघुकालः प्रयुक्तः स एव प्रतिभेद :। प्रतिज्ञानम्-लक्षणम् न साधयमेि यद्येतदेवं कर्तास्म्यहं तदा । युगपत्कृते करणे मृदङ्गानां यदुपरिकरणेत गच्छति । इत्युद्धवादेर्वाक्यस्य तत्प्रतिज्ञानमुच्यते यथा-यद्धा धाधा णाधा मटिधे तमडिं घटेघटे दोघे घट यथा-मुकुटताडितके, ध्वता इत्यादिभीभवाक्यम् । उर्वी- भत्थिणहू खो वे। त्यादि भीमेोक्तश्शेोकश्च । भोजः प्रतिभेदनम् -श्रृङ्गारचष्टा वचसा न पिधायैव ज्ञापनं क्रिययैव यत्। प्रतिाले लघुट्टन्द्वाध्यै स्याष्ट्रगानद्वयम्। वध्वा प्रयापराधस्य भवेत्तत्प्रतिभेदनम् । मः यथा-स्थवीक्षितमेित्यादि (कालिदासस्य ) लघुना च द्रुताभ्यां च प्रतिालः प्रकीर्तितः। सोमराजः प्रतिमट्टः-देशीताले; प्रतिभा-वाक्यार्थ प्रतिमट्टे स्मृतः आज्ञे भगणः साणेऽथवा खै स्वमर्थमभिधायोपरतेषु पदेषु पदार्थप्रतिपत्त्यनन्तरं उप तालविदूिरसौ कञ्चित्कथ्यते डोलकाभिधः ॥ जायमानाइदं तदिति व्यपदेश्या अनुपदेशसिद्धा िहताहितप्रति | परिहारहेतुः प्रवृत्त्यनुकूला बुद्धिः प्रतिभा तारश्चाप्यमरश्चैव विचारः कुन्दसंज्ञक । सन्निधावपि मान्यस्य कर्तु किञ्चिद्यथापुरम्। चत्वारः कथिताद्येते प्रतिमध्यास्तु शम्भुना । बुद्विर्यस्य वितकाय नरोऽसौ प्रतिभायुतः प्रतिमण्ठः-प्रबन्ध प्रतिभेदः—करणम् तालः पूर्वो भवेदेवं प्रतिमण्ठस्तथापरः। रूपक्रियाविपर्यासात्प्रतिभेदो भवेद्यथा । इोद्वाहध्रुवाभोगा गातव्यास्तालवर्जितः वाद्यते लद्वयं तञ्शैर्मतकोकिळया यदा। रागैर्मनोहरैचैवं प्रतिमण्ठो निरूपितः । गुरुस्तद् विपञ्ध्यादि वीणाभिरिति तद्विधिः । अवनद्धे करणम् मृदङ्गानां तु युगपत्करणे प्रकृते सति । अन्याक्षरप्रक्रमणं प्रतिभेदस्स'उच्यते । लघुद्वयानुकरणे प्रक्रान्ते हि तदादितः । गुरुद्वयानुकरणं (प्रतिभेदः प्रकीर्तित) ॥ 27 ३८५ नान्यः मगणेो दत्रयं छै च लुतश्च प्रतिमछके । 12} मात्रा प्रतिमलिकामोदः-देशीताल जायते मलिकामोदे लद्वयं खचतुष्टयम् । । ।। ० ० ० ० भरतः कुम्भः