एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्तेनास्फालनं च स्यात् उत्तानितले करे । वामे वा दक्षिणे वापि तत्प्रध्वानं प्रिये मतम् । प्रपञ्चः-वीथ्यङ्गम् यदसबूतं चचनं संस्तवयुतं द्वयोः परस्परं यत् । एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् । भरतः यथा-रन्नावल्यां- सुसंगताराजभाषणं आभरणदानपर्य प्रपञ्चः । तथाहि- सागरिकासुसंगतयो राजविदूषकयोः परस्पर संबन्धमाश्रित्यासद्धतसत्यं देव्ये निवेद्यामीत्युक्तम् । संस्तवश्च तत्रास्ति । भट्टणेो पसादेण किरीिदं मए इति । हास्यमपि परिहासरूपं वर्तते । एकस्य च राज्ञेऽर्थे प्रयोजने सागरिकासङ्गमे हेतुर्भवत्येवेत्यन्यथाभिधानात्प्रपञ्चः केचित्वसङ्कतेन पारदायदिनैपुण्यादिना येऽन्योन्यस्तो हास्यहेतुः तं प्रपञ्चमाहुः । यथा कयोः परस्परधर्माशंसनम् । अन्ये तु द्वयोर्लभं विना मिथ्यारूपं हास्यं संस्तवयुक्तं प्रपञ्चत्वेन मन्यन्ते । यथा-तरङ्गदत्ते चेटी विदूषणभाषणम्। प्रपदभ्रमरी—तिरिपतृत्ताङ्गम् चतुरश्रे पताकौ चेत्प्रसृतौ पार्श्वयः पुनः चामप्रिपदे वक्ष:प्रपद्स्य तलं भवेत्। हृद्ये वामशेिखरो दृक्षेो भौलावधोमुखः । वपुर्वामे नाभयेच दक्षिणावर्ततो भ्रमात्। प्रपद्भ्रमरी प्रोक्ता क्रेोहलेन मनीषिणा । प्रफुछ्करणम्-करणम् ऊध्र्वजानुश्च चारी स्याद्धस्तै चाप्यलपलवौ । उत्तानैौ स्वस्तिकौ चापि प्रफुल्लुकरणं तदा कुम्भकर्णोक्ताष्टाविंशप्रबन्धच्छन्दसां लक्षणमुच्यते त्रिंशन्मात्रास्तु पूर्वार्ध विंशतिस्सप्त वा परे । समपञ्चाशदुभयोर्मात्राज्ञेयास्तु योगतः त्रिंशतो येऽधिका वर्णाः द्विगुणास्रो खयाधिकाः । लध्वस्तेऽत्र विज्ञेयः शेषास्तु गुरो मताः । ऊनि(ऋ)रूलिता अथवा वैणैर्माताः स्युर्गुरवोऽखिलाः । वसन्तोत्सवः प्रबन्ध: स्याभवभिः पञ्च मातृकै द्विषष्टथान्ते तथा गीतौ द्विभङ्गः परिकीर्तितः । द्विपद्धान्ते तथागीतिरन्ते भध्येऽवलम्बकम् । स-त्रिभङ्गिद्वेिदिका चद्वयं चाथ दद्वयम् । लघु पस्तथा देलास्वयः कर्तृरपूर्विका तिथिच्छेदे अश्वचैर्नन्त्ये द्विपर्द विषमे षि(ष?)जे । ललितै:विच्युतस्सप्त चगणैः युः परा अपि। स्रयोऽथ भ्रमरपदमुपपूर्वं तदेव हि। कुडुमा ङ्गं सूडपदं हरिणीपदमेव च । कमलाकरं च भ्रमररुतं स्याद्रत्नकण्ठिका घुकुङ्कमतिलकावली कदलीपत्रमित्यपि ।। चतुर्माखयै पञ्चमात्रः स्यात् खञ्जनामकः । श्रीयशोगुणपूर्वं तत्क्रमादोजे तु चद्वयम् । समे चौ श्रीधवलं तथादृशे च तृतीयके तथाविधेतृतीये च तथा तुर्ये तु चत्रयम् पञ्चमे सप्तमे द्वौ ौ तश्चैकस्समयोः पुनः । चद्वयं दस्तथा चैकः चवयं वा यशः परम्। धवलं तु षडङ्कत्वाद्ये चतुर्थे तु धद्वयम् । दौ द्वितीये पञ्चमे च दृौ षष्ट च द्व तृतीयके । षद्वयार्थे धषे कीर्तिधवलं चतुरकेि । पश्चौबे पच चाद्वस्तो वातल्याणपूर्वकम् आद्यः पश्चत्रयं च प्रत्येकत्वं तयोस्तथा । पञ्च चास्सर्वपादेषु चान्ते तो दोऽथ मङ्गलम् । आदिथे तोदनाद्ये तु तदादं धवलादिकम् । उत्साहहेलावदनानिलादैः सञ्जायते मङ्गलवाचि किञ्चित् । तपक्षाणां अभिधानपूर्व छन्दोविदो मङ्गलभाभनन्ति यो निश्वासः प्रबद्धस्सन् सशस्याद्विनिर्गतः । प्रबद्धनामासौ वायुः क्षयव्याध्यादिसंश्रयः तस्मात्प्रबन्धः कथितः प्रतापपृथिवीभुजा ६