एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणस्-देशीलास्याङ्गम् प्रमा' गीतवाद्याभ्यां नृत्स्य समता भवेन्। प्रसादः--शिल्पकाङ्गम् सत्वात्रिः कल्पितेत्यादिमालतीमाधवादिवाक् । प्रतिा -ध्रुवावृतम् (दशाक्षरम्) यदि पञ्चमं हि स तृतीयं गुरुणी पदान्तरचिते द्वे । प्रमेितेति सा भवति नान्ना ह्यवधृष्टजातिरिह पद्भक्तिः (सजसग:) भाअणं ग7 णे ििहस्सी । [गगनाङ्गणे ििहत उत्तमेषु प्रयोक्तव्या प्रमिता करुणे रसे तालेो युग्मोजभङ्गोऽयं क णे च प्रयुज्यते युग्मोजभङ्ग इति। चत्पुटचाचपुटयोर्भङ्ग तृतीयं पञ्चमं चैव नवमं नैधनं तदा। गुरूण्येतानि पादे तु यत्र तत्प्रमिताक्षरा ! मदुभूसिदं सुरहिचूदवर्ण-मधुभूषितं सुरभिचूतवनं ग्रमिताक्षरा-द्वादशाक्षरवृत्तम् नवमान्त पञ्चमतृतीयगुरुलघुशेषमक्षरगतं भवतेि । चरणं तु यस्य सततं विविधं प्रमिताक्षरेति कथेितां सा। प्रमोदः-प्रबन्ध वहते तालसंयुक्तः प्रमोदः परिगीयते। पदैः गटैश्च तेनैश्च सतालो गीयते मुदा । प्रमोदाख्यः प्रबन्धेऽसौ मोदजननस्सदा। भरतः नान्यः " ज-मळु श्रीकण्ठः | प्रमोदकम्-भुवावृत्तम् आद्यचतुर्थषष्ठदशमं स षोडशमथान्यमेव च यदि द्वादशमेव यत्र चरणेषु सप्तदशकात्परं च विहितं । छन्दसि चेत्तथा गुरुचेदथाकृतिगतं भवेतु सततं भद्रकमेव खञ्जकमेवं पुलश्च कथितं प्रमोदकमिदम्। मद्रकमित्यन्यनामान्तरम् फुलिदचूदषंडसहवारमञ्जरीविलोलनादएवणे। भस्तः (अ) स रेि ग म प ध नेि इस ( आ ; स नि म ग रि गा सप्त अपश्यतः फलश्रानि यो व्यापारः फलं प्रति । परश्वत्सुक्यगमनं प्रधन्नः परिकीर्तितः । अत्रनिरुद्धस्येति अनिरुद्रनायकं नाटकं । इदं तु नोपलब्धं । प्रावृङङ्कः, कृत्यारावणनाटके कश्धानाङ्कः । प्रयोगः-गानक्रिया यथा--प्रावृङङ्के अये अन्विष्य रागलपनमालप्तिर्भूरिभङ्गिमनोहरा प्रयोगाह्वा तथालापसंज्ञा साक्षरवर्तित --रङ्गस्थले नाटकयोजना स द्विविधः सुकुमारः आविद्धश्चेति प्रयोगातिशयः-आमुखाङ्गम् प्रयोगे तु प्रयोगे तु सूत्रधारः प्रयोजयेत् ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः । यथा-स्वप्रवासवदत्ते नेपध्ये सूत्रधारस्योत्सारणां श्रुत्वा थये कथं तपोवनेष्युत्सारणा कथं मन्त्री पद्मावतीयजनैरुत्सार्यते इति उत्सारणाशब्दोऽख पूर्वकप्रयोगमुत्सायै नाटकार्थसूचक: उत्सारणाप्रयोगश्चाङ्कोपक्षेफ्लक्ष्णः स खल्वतिशेते । सागर प्रयोग इति प्रस्तावनात्मके । प्रयोगामिति नाटयात्मकं भावि तम् । एकस्तु शव्दो भेदान्तरेभ्यो व्यतिरेकमाह । द्वितीयोऽव धारणे। सूत्रधार एव यत्र प्रयोगे प्रयोगं समुद्रककवादयुगलवदो जयति स प्रयोगहूयश्रेषणात् प्रयोगातिशयः। यथा-विक्रमो वैश्यां - अथ कुररीणामिवाकाशे शब्दः । ऊरुद्भवा इति श्रीकं । प्रयोगेतु प्रयोगन्तु सूत्रधारः प्रयोजयेत् । ततश्वप्रविशेत्पात्रं प्रयोगातिथेो हि सः ।