एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रलेमेिकं—मेलरागः (श्रीराङ्कराभरणमेलजन्य ( आ ) स रि ग प ध स (अ) स नि ध म ग सः प्रवरललितम्-षोडशक्षरवृतम् तत्र द्वयोर्विवादप्रधानमधिकृत्यं जायते सदसि । सार्धप्राकृतरविता प्रवल्हिका चेटकप्रभृति तिर्यञ्चौ गजदन्तौ तु संयुक्तौ तु प्रवालकः। ऊध्र्वेयं मुखसंयोगे दन्तक्षेत्रनिरूपणे । उभयोः पार्श्वसंयोगे मेक्युद्धे नियुज्यते भरतः विनायकः कः पुनरयं प्रवासो नाम । यस्यैते दैतजातयः नर्मश्रवण सङ्कीर्तनादिभ्यो बिभ्यतीत्युच्यते । सत्यनुरागे परस्परंदैवादिज नितदेशान्तरध्यवधानं प्रवासः । सै दैवापन्न उत्तमः । धर्मापन्नो मध्यम:। अर्थापन्नः कनिष्ठः । अथैषत्रिविधोऽपि सामान्यते विशेषतश्च प्रपञ्च्यमानः प्राथो द्विपञ्चाशत्प्रकाराः प्रथते । तत्र सामान्यतो भूतपूर्वः अभूतपूर्वः साधारणः असाधारण सहजरागो विस्रब्धरागः प्राप्तसमयः अप्राप्तसमयः सप्रति - विधानो निष्प्रतिविधानः सन्निकृष्टो विप्रकृष्टः सावधिर्निरवधिः अल्पकालो दीर्घकालः सानुबन्धो निरनुबन्धः प्रकाशकायैः प्रच्छन्नकायै: सोपसंहारो निरुपसंहारः नायेिकानिमित्तः इति प्रकाराश्चतुर्विंशतेि दैवापन्नश्चतुर्धा शापकृतः पापकृतः संभ्रमकृतः विभ्रभकृत 50 धर्मोपन्नोऽपि चतुर्धा साभिप्रायो भिरभिप्रायः सानुतापो निरनुताप इतेि अर्थापन्नोऽपि साभ्यनुज्ञो निरभ्यनुज्ञः सोपधानो निरुपधान इति । दैवधर्मापन्नः प्रकृतिस्थः कोमलः कठोर: परिणत इति । दैवार्थापन्नस्तु ग्राम्यः नागरः उपनागर: विप्रकीर्ण इति। धर्मार्थाः पन्नो हितः अहितः सुखः दुःखः इति । दैवधर्मार्थापन्नो विवृतः आयतः त्र्यंश्र: चतुरश्र इंति । षट्त्रंशतः प्रवासानां घोडानां तु कथ्यते अथैकैकम्य वयः स्कन्धा भवन्ति प्रक्रिस्कन्धः व्यास्किन्धः समाप्तिस्कन्ध इति । तेषु प्राष्ट्रिस्कन्धस्य प्रवासशङ्कां प्रवासारंभः श्रियप्रस्थानं प्रियानुरामः श्रियाश्ः प्रतिनिवृत्तिः प्रवासचर्या प्रवासवृत्तान्तः--इत्यटै प्रकाण्डानि ! यस्किन्धस्य वियुक्तस्वरूपं वियुक्तावस्था विरहोद्दीपनं विरहअतीकारः सट्टायाश्वासनं सहाय सखीनायकानां स्नपरदोषेोद्धाटनं उत्कण्ठाविनोदः सन्देशादानं इति प्रवासावस्थाः । एतेषामवान्तरभेदा उदाहरणानि च शृङ्गारप्रकाशे ज्ञेयानि नानाविधास्तु गतयः विचारा इति स्मृताः । चतुरैस्ते प्रयोक्तव्याश्शवमोक्षणकर्मणि ।। प्रविभागः-भक्ति एतावतोऽर्थभागस्य स्यादियान् शब्द इत्ययम् । प्रविभागः पदे दाक्ये महावाक्ये प्रतिष्ठितः । अन्वयव्यतिरेकाभ्यां शक्तिनिष्कर्प एव सः । साहित्यमीमांसा प्रविलोकितम्-दर्शनम् पाश्र्भाभ्यां यावृत्तं तत् प्रविलोकितमीक्षितम् प्रलोकितं परिज्ञेयं दर्शनं पाइर्वभागयोः । प्रवृत्तकम्-आमुखाङ्गम् कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते । तदाश्रवाच पात्रस्य प्रवेशस्तत्प्रवृत्तः । ५६ हरिपाल भरत: यदा कालावृतिमाश्रित्य काञ्चिद्वलम्ब्य किञ्चिद्वस्तुवण्यैते तदाश्रयेण च पात्रस्य प्रवेश वृत्तकम् । यथा-वेण्यां सत्पक्षा मधुगिर:- इत्यादि । यथा-शर्मिष्ठपरिणये नटनटीवाक्ये वसन्तसमयगानं व्यज्यते। वसन्तावतरणरुचिं दर्शयन्त्याऽनया शर्मिष्ठाया अवस्था प्रवर्तिता। अन्ये तुल्यकार्यप्रवर्तकमेव प्रवृत्तकमिच्छन्ति। यथा-गुरोर्विधातुं शुश्रूषामित्यादि । कालसाभ्यसमाक्षिप्तप्रवेशः स्यात्प्रवृत्तकम् । यथा-आसादितप्रकटेति (छलितरामे) ततः प्रविशति यथो दिष्टो रामः । अत्र शरत्कालसाम्येन मुखस्तरूपस्येतिवृतरामपात्र