एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र पादद्वयस्यापि पाश्र्वयोस्यात्प्रसर्पणम यौगपद्यात्क्रमाचेति भट्टतण्डुरभाषत समोत्सरितसत्तलीमत्र कीर्तिधरः पुनः । युगपट्टधत्क्रमादेवेति, पाठान्तरम् । अस्य विनियोगविषये “खगगता' वित्यशोकः पदानि खेचरसञ्चारविषय इति वेमः । व्योमयानगता विति कुम्भश्च अपश्यतः फलप्रात्रिं यो व्यापारः फलं प्रति । परन्स्वौत्सुक्यगमनं प्रसवस्स उदाहृत न्यासांशाग्रहसहितो यदा तु पङ्कजे निश्शेषन्रपरिपूर्णतानिधान भध्यग्रामकरभणीयसर्वजाते जातस्स्यात् प्रसव इति स्फुटता न रागः । मध्यमग्रामसंभूतो षड्जन्यासांशसंयुत मध्यमग्रामजातिभ्यः सत्राभ्य: प्रसवस्मृत भिन्नकैशिकवद् ज्ञेयौ रूपकालापकाविह। तद्विशेषपरित्यक्तौ न्यासमात्रेण भदितैः। प्रसादः-काव्यगुण अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते। सुखान्दार्थसंयोगात्प्रसादः स तु कीत्यैते । यत्रार्थे अनुक्तोऽपि बुधैः कष्टकल्पनया अध्याख्यातोऽप्यर्थः प्रयोजनं स्यं जायते सोऽर्थो वैमल्याश्रयोऽपि ! वैमल्यमुप जानन्ननुपयोगिपरि वर्जनात् । वैमल्यशब्दवाच्याञ्जलस्येव पांसुभिः असंपर्काद्भव - ीति वैमल्यमर्थस्य प्रसादः । सुखेति न प्रयत्रमपेक्षते । यश्शब्दार्थो यरसंयोगः शब्दविषय इत्यर्थः । कालमाखरूप एव यत्र सन्धिः। अतएव शैथिल्यात्मा स शब्दगुणः प्रसाद शैथिल्यं प्रसादः । गुणस्संवात् । सत्वनुभवसिद्धः । य यन प्रसिद्धार्थपदन्यासांत्प्रसाद इति कीर्तितः । शीघ्रार्थबोधकत्वं तु प्रसाद् इति कश्यते । मनः अविद्वदङ्गनावालं प्रकटं यत्प्रसादवत् ।। साहित्यसीमांसायाम् श्रुतिमात्रेण छान्दानां येनार्थप्रत्ययो भवेत् । साधारणस्समम्राणां स प्रसादगुणो भवेत्। असमस्तपदन्यास: प्रसिद्धः कविवर्मनि । कश्चिदोजः स्पृशन्प्राय: प्रसादोऽप्यल ऋश्यते गमकानि निबध्यन्ते वाक्ये वाक्यान्तराण्यपि । पदार्नीवाल कोऽप्येष प्रसादस्यापरः क्रमः । प्रीत्युत्कपः प्रसादो वा विषयेपूपसेवनम् शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते। यथा- एतावता तावन्म इत्यादवाक्य रत्नावल्याम् । प्रसाद स्रिग्धतारता भवेस्प्रतिकलं यत्र व्युत्क्रमस्तारमन्द्रयो तं प्रसादमलङ्कारमलङ्कारविदो जगुः। सरिसं संगमसं संपधनिसं इति प्रसादः । आद्यः कलानां यदि तोरकः स्या द्न्यश्च मन्द्रः तिसृणामसीषाम्। प्रसादनामा स भवेदितीह ।। –(प्रबन्धे) नाद स्रस्थानपदानां यः प्रसादनमुपागतः । –वर्णालङ्कारः (सञ्चारी) पराश्वाधेो यदायाति प्रथम: प्रथमश्वरः तदा प्रसादनामानमलङ्कार जगुबुधाः । सरिस, रिगरि, गमग, भएमः पधप, धनिध प्रसाधनम्--संगीत शृङ्गाराङ्गम् संभोगार्थे शरीरप्रतिकर्म प्रसाधनभ प्रसाधनम् अभिनव कुम्भः