एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसाः-वीणायामुभयहस्तव्यापार: तले सङ्कचिताङ्गष्टे चतुरङ्गलिसम्मती । कनिष्टतर्जनीपास्पर्शस्तन्याः प्रसारकः । प्रसारणमिति ख्यातमङ्गलीनां प्रसारणात्। प्रसारकः-वादनम् (उभयहस्तव्यापार) चतुरङ्गलेिसङ्कते कुञ्चिताङ्गष्टके तले। प्रसारिणी-श्रुति मध्यमस्य द्वितीया श्रुतिः । प्रसारितम्-देशीस्थानम् उंपधानीकृतो बाहुर्जानुनी च प्रसारिते । यत्र प्रसारितं तत्स्यात्प्रसुझे तत्प्रयुज्यते । शयनस्थिति एकं भुञ्जगुपाधाय संप्रसारितजानुकम् स्थानं प्रसारितै नाम सुखसुप्तस्य कारयेत् । उपधानीकृतो बाहुः जानुनी च प्रसारिते। यत्र प्रसारितं तत्स्यात्प्रसुझे तत्प्रयुज्यते । नतमध्ये भुजं कृत्वा प्रसार्य यदि जानुनी तत्स्यात्प्रसारिताभिख्यं तदा त्यात्सुखनिद्रिते। प्रसारितं मुखादौ तत्पार्श्वयोर्यत्प्रसारणात्। ऊध्र्वस्थानां पदार्थानां कर्षणे बाहुयुग्मतः । जलावंतरणे पार्श्व कर्तव्यं स्यात्प्रसारितम्। प्रसारितः-अधर अधरोष्टो विनिष्क्रान्तः प्रसारित उदाहृतः। रतौ रागविलेपे च रदनक्षतवीक्षणे। भरतः अशोकः सोमेश्वरः प्रसरत्यप्रद३ या महुिस स्यादप्रसारितः । आदानेऽसौ फलार्दूनां याचनेऽपि नियुज्यते । अनुधावन् पुरोदेशं समाख्यातः प्रसारितः। प्रसारिताः-चरणाङ्गल्य अङ्गल्यः सरलाः स्तट्धः यस्ता उक्ताः प्रसारिताः । नियुज्यन्ते बुधैरताः स्वपे रतम्भेऽङ्गमोटने ऋज्यस्तद्वधा यदाङ्गल्य; तदाख्याताः प्रसारिताः । स्तम्भे च मोटने स्वभे प्रयुज्यन्ते प्रथोतृभिः। प्रसिद्धिः-लक्षणम् वाक्यैस्सातिष्ठायैर्युक्ता वाक्यार्थस्य प्रसाधकैः। लोकप्रसिद्वैर्बहुभिः असिद्धिरिति कीर्तिता । प्रसाधकैः-प्रकृष्टसाधकैः। प्रसिद्धे:- पूर्वमेव सिद्वैः । • यथा- गदायुद्धे येनेन्द्रस्य चेति दुर्योधनवाक्यम् । अक्ष वाक्यार्थस्य साधका एव भगवतोर्विष्णोः पारिजाताहरणलीला वटपत्रशयनादयः। अन्ये तु प्रसादकैरलङ्कारिभिः-इति वदन्ति। प्रसृतः-श्वास मुखावो निर्गतो दीर्घः यः शब्दः प्रसृतश्च स । प्रसुताभिनये प्रोक्तोऽशोकमलेन धीमता । प्रसृता-द्विपदी द्वौ पञ्चमाखिकौ एकश्चतुर्मात्रिकः । जः चतुर्मात्रिक एकः ज: चतुर्भात्रिकः प्रसृतौ-पुटौ आथामितौ तौ प्रसृतौ वीरे हर्षे च विस्मये । भरदः प्रसेनावली-मेलरागः (गमनश्रममेलजन्यः) (आ) स म प ध निस (अ) स नि प म ग रेि स