एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त (अछिन्ने सुधाकरा इति । प्रम्नारिता अनुताः कर्तीति सम्बन्धः) तत्संन्यां समकाष्टाङ्कां तिरश्चानामधेोलेिखन्। पट्टक्तिमेकां ततश्चोध्र्वमृलाद्वी कोष्ठिकाम् । (तदिति । इछागततालग्नेःामनुट्टतसंग्यामिति भावः ) प्रभवन्त्यन्तपर्यन्तं ताम्यङ्कावलिफच्यते तत्राधः पङ्कक्तिकोटेपु विपमेषु यथाक्रमः । लिखेदन्तोपान्त्यतुयष्टिमद्वादशकेोष्टगान् । अङ्कान्समेषु केोटेषु त्यक्त्वान्तं पूर्ववलिखेत् ॥ दुयाष्टमद्वादशाना अभाव तु यथाक्रमम् । तृतीयं सप्तमं चकादशं प्रतिनिधिं लिखेत् ॥ अथेोध्र्वपङ्क्तौ विपभोठेष्वन्त्याद्धस्तनम् अन्त्यप्रतिनिधीकृत्योपान्त्यादिग्रहणं भवेत्। समेत्वन्त्यादिपञ्चानां नास्ति प्रतिनिधिस्तथा ।। (पञ्चेति । अन्त्योपान्त्यतुर्याष्टमद्वादशा अस्मिन्मरावध: पड़न्तेरकादिविषमे गृहे । ऊध्र्वपङ्क्तक्रमेणैव तालदर्शनमुच्यते । एकत्रिपञ्चसप्तादि चन्द्रतालान्विनिर्दिशेत्। समोध्र्वपडूक्तिकोष्ठस्थैः क्रमादरुदीरयेत् ।। चन्द्रहीतां चन्द्रयुग्मान् चतुष्षट्चन्द्रपूर्वकान्। तालान्प्रस्तारसञ्जातानच्युतन्द्र न्यरूपत । इत्युक्तलक्षणं मेरुर्लक्ष्यान्निर्दिशति स्वयम्।

प्रस्तारेऽनुद्रते बिन्दुहीनैकद्वयादिसंभवान्। तालान् दर्शयितुं मेरुः प्रोच्यतेऽच्युतभूभुजा। शशाङ्कमेरुवृत्कोष्ठान् द्रुतमेरुर्विलिख्यताम् तत्र पङ्क्त षु सर्वासु प्रथमे प्रथमे गृहे । लिखेदेकाङ्कमेकाङ्गं ततोऽधः पङ्कक्तिरुच्यते। त्यक्तोपान्त्यतयान्त्यादीनभावे प्रतियोगतः ॥ 28 ४०१ तथा । तदात्वेवं प्रतिनिधिं न कुर्यादत्र पूर्ववन्! एकद्वित्रिचतुःपञ्चद्रतलालान्विलोकयेन् । धीमत्रैश्च द्रष्टव्यं ममेषु विषमेषु च । कोष्ठसंख्यां लिखित्वात्र कुर्यात्कोष्टत्रयोनितान् पङ्कतिं द्वितीयां तदनु तदूथ्वध्र्वास्तु पङ्क्तय चतुश्चतुः क्रोष्टीनाः कार्या: प्रान्तसमाङ्किताः तास्ादिपङ्क्तौ प्रथमे कोष्टद्वन्द्वे लिखेत्क्रमात्। एकट्टयङ्कवथेोथ्र्वासु सुपङ्क्त ष्वादिमे उमे । क्षिपेदेकाङ्कमेकाङ्के शेषकोठेष्वथ क्रमात्। लिखेतुर्यान्परित्यज्य क्रमादन्त्यादिोगात: । तत्राष्टमद्वादशयोरभावे प्रतियोगतः । उपरिस्थासु तुर्याधस्तुया प्रतिनिधिर्भवेत् ।। एवमन्त्वादिभिर्युक्तमङ्कमग्रे पुनः पुनः । ऊध्र्वहीनैद्वर्षादिकांश्च लेख्यै दूतवद्द्रुतम् लघुतालान्वद्वेत्सुधी अनुद्रुतगुरुमेरुः-तालमस्तार गुरुमेरावधः पङ्कक्ति: सप्तकोष्ठोनिता परा। द्वितीयाद्याः पङ्क्तयस्तु वसुकोष्ठोनिता मताः।। इत्धमन्त्यसमे मेरौ लेख्याधः पङ्कक्तिकादिगान् एकद्वयङ्कक्रमान्ल्यस्य लेिखेदन्यादिपञ्चकम् अष्टमाङ्कत्यजेत्तक्ष पुनः पुनरयं सुधी तुर्यादिकोष्ठानामभावे प्रतिकल्पनम् । अर्थोपरि गतास्त्र पङ्क्तष्वाद्याद्यकोष्टके । लिखेदेकैकमत्राङ्कमन्यादीन् चतुरः क्रमात् ।। अष्टमस्याष्टमाधस्तं कृत्वा प्रतिनिधिं लिखेत् । तुर्यादिष्वप्रतिनिधिरथ तालान्विलॅकयेत् ।। अधोभागादाशिखान्तं गुरुहीनमयैकगम् द्विगत्रिगचतुर्गादि तालरूपं विलोकयेत्। स्