एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्फुटः-देर्शताल लैौ दौ भो दौ गुरुदौ च गुरुश्च प्रस्फुटाङ्खये द्रतप्रचलिता किञ्चिद्विकासा प्रस्फुरा हनुः शीते शीतज्वरे तस्या: प्रयोगः कथितो बुधैः । धं शुद्धं सङ्कीर्ण च । आदं परिव्राट् तापसद्वजरन्यै. रपि हास्यकुशलैरारब्धं । सङ्कीर्ण वेश्याटिनपुंसकादिभूषितं। प्रथमं शशिविलासादि। द्वितीयं भगन्द्ज्जु कादि । अस्य व द्वाव भवतः मुखनिर्वहणसन्धिश्च । नखकुट्टरत्वाद्द-वृत्याऽऽर भाद्या शून्यं शून्यं प्रहसनमिति सागरन्न्दी भाणवत्स्यात्प्रहसनै तत्विा परिभिद्यते । शुद्धं काप्यथ सङ्कीर्णक्षचिद्वैकृतभियापि । तत्र श्रोत्विनिर्मुन्थशाक्यादीनां यथायथम्। भाषाचेष्टितद्रपहास्यवाक्यसमन्वितम् चेटचेटीविटव्याप्त शुद्धं प्रहसनं भवेत्। । उद्धात्यकादिवीथ्यझैः मिश्र सङ्कीर्णमुच्यते । विटकामुकचेष्टादिवचो वर्षधेरैस्तु यत् परित्राण्मुनिपाषण्डैः कृतं वैकृतमुच्यते । हास्यस्तु भूयसा कायेः षट्प्रकारंस्ततस्ततः । मुखनिर्वहणे चैव सन्धी द्वावस्य कीर्तितौ । अङ्गोप्येको भवेद्यस्य तत्तु प्रहसनं भवेत् । सौभद्रकं स्यात्सङ्कीर्ण शुद्धं सागरकौमुदी शशिकलाप्रहसनं यत्तद्वैकृतमीरितम्। शारदातनयः द्विजपाषण्डदुर्वचेिटचेटीविटावृतम्। वेषभाषाविभूषादैः शुद्धं हासकृतं भवेत्। कामुकरतिवाचाँटैः चण्डदुष्पण्डितादिभिः । जरत्कञ्चुकिनिन्थतापसैर्विकृतं स्मृतम्। धूर्तकापालिकञात्यचोरसैवाहकादिभि वीथ्यङ्गेरन्तराकीर्ण सङ्कीर्णमिति कथ्यते । मुखनिर्वहणे सन्धी वृत्तिरेकैव भारती। एकाङ्ककल्पणीयं स्यान्नानाहासमनोहरम्।। सर्वेश्वर हास्यः षट्रप्रकार इति । हसितातिहसितविहसिताद्य । | प्रहरः-हस्तपाटः प्रहरतु तलाङ्गष्ठहारात्कथितो प्रहार इत्यपि कविद्दश्यते कूटपाटैस्तु घटितमुद्धतध्वनिसंयुतम्। खण्डं मुहुः युक्तं तु यत्तत्प्रहरणं भवेत्। छायालगस्य सूडस्यत्वन्त्यप्रङ्क्तः प्रवर्तते नृत्ते सति प्रयोक्तव्यमेतन्ऋत्तविचक्षणैः । तद्ज्ञः उद्धतं ध्वनितं कूटबद्धं खण्डं मुहुर्मुहुः। प्रयुक्तं स्यात्प्रहरणं ध्रुवाद्याभेोगोचरे । नृते प्राय: प्रयोक्तव्यभन्यक्षापीच्छया भवेत् । यूथा ग्रहर्षिणी-त्रयोदशाक्षरवृत्तम् प्रहर्षः—नाञ्चालङ्कार मूढस्योद्वेोधलब्धो हर्षः । अथा—अये उच्ठ्ठसितमार्येणेति लक्ष्मणवाक्यम् प्रहरशाब्दपर्यायः अहारैकोद्याद्र्वाक् प्रहारैरकोद्योषरि । देशाक्षी भैरवी शुद्धा सालगा च प्रगीयते । वराटिका तथा शुद्वा द्राविडी नागसंज्ञका। प्रहारोपरि गातव्था मलारी शाबरी तथा ।। अन्धालिका राभकृतिश्छायानट्टा गुरुञ्जिका। मध्याहात्परतो गेया गौडरागाणि यानि च । त्रियामोपरि गातव्या द्वसालानाटिका ।। तारयासमत्रस्थान प्रकृत्या प्राकृत मतम् । प्राकृतम्-शिर निर्विकल्पं स्वभावस्थं शिरः प्राकृतमुच्यते । तच पूजाजपध्यानस्वामिसेवादिषु स्मृतम्। प्रकृत विप्रदासः