एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतदेव विपर्यस्तै संस्कारगुणवर्जितम्। प्राकृत पाठय नानावस्थान्तरात्मकम् । प्राकृतपाठयं त्रिविधै-समानशब्दं विभ्रष्टं देशीगतमथापि च। छन्दुतः प्राकृतं पाठयं स्मृतमप्सरसां भुवि । मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया । एतेषामपि सर्वेषां नाएकानां प्रयोगजम् । कारणव्यपदेशेन प्राकृतं सम्प्रयोजयेत् । दारिद्याध्ययनाभावयश्च्छादिभिरेव च । ऐश्वर्येण प्रमत्तानां दारिद्येण प्लुतात्मनाम्। अनधीतोत्मानां च संस्कृतै न प्रयोजयेत्। ध्याज्जलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम्। भिक्षुचक्रचराणां च प्राकृतं संप्रयोजयेत्। भागवततापसोन्मतबालनीचग्रहोपसृष्टषु। रुीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम्। प्रागल्भ्य म् प्रयोगनिस्साध्चसता प्रागल्भ्यं समुदाहृतम्। प्राकृतयुक्ता | ये वर्णा वर्णगत व्यञ्जनयुक्ताश्च ये खरा िनयताः। तानपरस्परवृते प्राकृत्युक्त्या अवक्ष्यामि भरतः ग्रागयणम्--प्रतिमुखसन्ध्यङ्गम् भगयणस्य नामान्तरम् मध्यमग्रामे नारदीयतान नि स रेि म प घ भरतः (रि-लेपः-षाडवै:) स नि ध प म ग नान्यः कुम्भः | व्यवहारार्थतत्वज्ञ बुद्धिमन्तो बहुश्रुताः। भध्यस्था धार्मिका रक्ताः कार्याकार्यविचक्षणाः। शान्ता दान्ता जितक्रोधा नोद्धतास्समदर्शिन : ईद्वशा: प्राविाकाश्च स्थाप्या धर्मासनेष्वथ स्निग्धाः क्षान्ता विनीताश्च मध्यस्था निपुणास्तथा । नानारूपेस्समायुक्तां गुणैरेतैर्भवन्ति हि । अनुस्नश्वरूपः सन् प्रबन्धपदगामेिमिः । उपाधिभिरभिव्यक्तः स्थानांत्रतयवर्तिभि प्रीणयन् जनचेतसि प्राण इत्युच्यते रव मध्यमानामेिकाग्राभ्यां अङ्गष्ठो मिश्रितो यदि । अङ्गष्ठमूलवक्रायां तर्जन्यां प्राणयामकः । नासाग्रभागे बद्धश्चेद्रेचके पूरक तथा। कुम्भाकारो वायुबन्धे दर्शनीो बुधोत्तमैः निशाप्रथमयामकर्म प्रदोषिकम् प्रातर्गेयः-रागा देशाक्षी भैरवी शुद्धा सालगाख्या च भैरवी देवकी रक्तर्हसी च माहुरी रागरञ्जनी । एते सूयॉशतो जाताः सायंकाले तु निन्दिता प्रगायतेि प्रभाते यः स नरस्सुखमेधते । प्रातर्गेयाः-राग धनाश्रीमालवश्रीश्च रक्तहंसो वसन्तकः देशाख्यो देशकारी च भूपाली प्रसभस्तथा । मध्यमादिः कोलहासो बङ्गाली भैरवस्तथा । नारायणेो विभासश्च प्रातर्गेथा इमे बुधैः । द्वितीयश्रहरगेयाः--रामा गुर्जरी रेतgप्तिश्च कौमारी कञ्जली तथा शाङ्करभरणस्तोडी सोरठी रामकृत्तथा ।