एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा-कुन्दमालायां रामबाक्यम्-ननु वक्तव्यं सीतायाः पदानीति...समानं संस्थानमिति होक । अत्र पदपङ्कक्ति संस्थान सीताया एवेति निश्चिता सा प्राप्तिः । ईषत्प्राप्तथैदा काचित्फलस्य परिकल्प्यते । भावमात्रेण तं प्राहुविधिज्ञाः प्राभिसंभवम् प्राभातिकम्--संगीत शृङ्गाराङ्गम् प्रत्यूषकालकर्म ग्राभतिकम औौस्क्य मात्रं बन्धस्य यो बीजस्य निबध्यते । महतः फलयाँगस्य सोऽन्न प्रारम्भ इष्यत । प्रार्थना-गर्भसन्ध्यङ्गम् रतिहत्सिवानां तु प्रार्थना प्रार्थना भवेत् । एतत्साध्यफलोचितभावलक्षणं । तन्न साध्यफले य: प्राधान्येन समुचिनो भावः तद्विषया या प्रकर्षेणाभ्यर्थना सा प्रार्थनाख्य म । यथा-रन्नावल्यां सङ्केतस्थो राजा तीन्नः स्मरेत्यादि वदति। अभ्यर्थनापरं वाक्यं प्रार्थ: यभिधीयते प्रार्थना भावयाचना । भावानां साध्यफलोवेितानां रतिहर्षे त्सवादीनां याचनं प्रार्थना । यथा-देवीचन्द्रगुप्त कण्ठे किन्नरः कृण्ठीत्यादि चन्द्रगुप्तवाक्यम् । अत्र रतेः प्रार्थना। केचेिदभ्यः र्थनामात्रं प्रार्थनामाहुः । केचितु प्राक्तनमिदं चाङ्गं न मन्यते । लीलया वलिता यत्र कोमला तनुवलरी। उद्वत्तश्चरणोऽप्येतत् प्रावृतं परिकीर्तितम् । रामचन्द्र प्रविशतः प्रात्रस्य रसभावप्रकृयवस्थादिकं प्रवेशशब्देनोच्यते। तदनुसारेण श्रेषसमासोक्त्याद्यलङ्कतं यद्रपर्क गीयते सा प्रावे. शेिकी- प्रवेश: प्रयोजनमस्या इतीक्रणि प्रवेशिकी। यथा देवीचन्द्रगुप्त पञ्चमा स्थापायशङ्किनः कृतकोन्मत्तस्य कुमारः चन्द्रगुप्तस्य चन्द्रोदयवर्णनेन प्रवेशप्रतिपादिका ।

प्रवेशसूचनी या तु पात्राणामर्थोगनः । नानाभावरसोपेता सा न्यात्प्रवेश्मिः क्षु गीयन्ते यत्र सादृश्यादल्पावस्थानकीर्तनात्। रसभावांनुरोधेन रागा यव भवन्ति हेि । छन्दांसि च प्रसन्नानि पदैः श्रेत्रसुखानि च । सैव प्रावेशिकी ज्ञेया प्रवेशविषये भता । नानारसार्थयुक्ता नृणां या गीयने प्रवेशे तु । प्रावेशिकी तु नाम्रा विज्ञेया म ध्रुवा तज्ञः । प्राक्षिकलक्षणम् चारित्राभिनयोपेताः शान्तवृत्तश्रुतान्विताः। चतुरातोद्यकुशलाः वृत्तज्ञास्तत्वदर्शिनः । देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः । चतुर्थाभिमयज्ञाश्च रसभावविकल्पने । शब्दच्छन्दोविधानज्ञाः नानाशास्त्रविचक्षण एवं विधास्तु कर्तव्याः प्रत्रिका दशारूपतः । प्रश्नुतस्य रसस्य विभावोन्मीलनेन निर्मलीकरणं प्रसादः। प्रविष्टपात्रस्यान्तर्गतचित्तप्रवृत्तेः सामाजिकान्प्रति प्रथनं वा प्रसादः । प्रसादप्रयाजनात्प्रासादिकी । इयं च प्रादेशिक्यापि कानन्तरमवश्यं प्रयोज्येति वृद्धसंप्रदाय:। आधक्षेपवशादा च रसान्तरमुपेयुषी रङ्गप्रसादं कुरुते सा स्यात्प्रासादिकी ध्रुवा । या च रसान्तरमुपगतमाक्षेपवशात्कृतं प्रसादयति रागप्रसादजननीं विद्यात्प्रासादिकीं तां तु । प्रासङ्गिकं-वस्तु तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते। तस्य । आधिकारिकवस्तुन । प्रियम्-लक्षणम् । आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । तत्प्रियं वचनं ज्ञेयं आशीर्वादसमन्वितम्। भः