एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेक्षेोदीक्षणम्--संगीत शृङ्गाराङ्गम् वेिस्रभानुरागयोः दाढ्द्यथै रमणीयपदार्थानां प्रदर्शनमवलो. डोलापादाङ्गिमादाय तदन्येनोत्पुतिं भजेत् । । चारीश्च भ्रमरीर्यत्र तत्प्रेङ्केोलितमितीरितम् ॥ नान्यू: ४०९ प्रेङ्कः-वर्णालङ्कारः (सञ्चारी कला गतागतवतं द्विस्वरैकैकहानतः । यत्रान्यास्तादृशः स स्यात्प्रेङ्खः । द्रवीभूतं मनो यस्य दर्शने प्रेमगर्मित सीरिसा रिगा गरी गमा मगा सपा पमा पधा धपा धनी प्रेमाभिसन्धिः-शृङ्गाश्चेष्टा विपक्षसंज्ञया ज्ञानार्दीध्यातिशयसंभवम् राग क्षीणां श्रेमभिसन्धानं दुःखदं मरणादपि । हिन्दोलस्य नामान्तरम् । तानश्चेत् खञ्जरीको भवति यदि पुनर्मूर्छना पौरवी त्यात् प्रेरणम् बीभत्से भीषणोऽपि स्फुरमुदितमहाकालकालाधिदैवः । हास्यशायं प्रेरणे तु स्यात्प्रहेलिकयाग्वितम् गान्धारीधैवतीभ्यां िवहेित.उभयग्रामजातिप्रसिद्धो न्यासांशोद्वाह (पङ्कजे िस्थतधर.मयः प्रेष्ठको नाम रागः :। प्रेरितश्-देशीमण्डलम् सन्ताडयैकपदै पाश्वें वितस्तित्रितयान्तरम्। उभयग्रामसंभूतो तिर्यकुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् । द्वे जाती वर्जयित्वा तु गान्धारीं धैवतीमपि । निधाय वक्षस्यन्वेन प्रसृता च पतक्रिका। गान्धर्वशास्रतत्वदैः प्रेङ्खकः परिकीर्यते।। प्रदर्शयेदिदं तज्ञाः प्रेरितै मण्डलं जगुः । कश्यपः प्रेङ्कणम्-देशीमण्डलम् प्रसृत्यैकपदं पार्श्व पाष्णिदेशं स्वपाद्तः । पश्चाद्भागे कुवितो वा रेचितो वा प्रसारितः। स्थित्वान्ते कूर्महस्तेन स्थितिः प्रेम्णमण्डलम्। नायद । यो हस्तः कथितस्सोऽयं ग्रेरतः पूर्वसूरििभः। प्रेह्नितः-वर्णालङ्कारः(अवरोही) प्रणका नीधधाप पाममागारि रीस, प्रेषणैः कामसंयुतैः गुह्यगुह्यसमुत्थितैः। पण्डितमण्डली वर्णालङ्कार या नियुक्ता बुधैस्सा तु ज्ञेया प्रेषणकारिका । समुचार्य स्वरयुगं पूर्वपूर्वान्तिमादिभान्। प्रोता—विभाषाराग परान् स्वरयुगान्कुर्याद्वान्दोल्थ प्रेखितो भवेत् । पञ्चमांशग्रहा षड्जन्यासा याष्टिकसंमता । स रीरेिगा गमा मपा पृधा धनी मध्यमग्रामगा पूर्णा ओता नाम विभाषिका। केचिदेनमलङ्कारं क्रममाचक्षते बुधाः। प्रोत्साहनस्-नाट्वालङ्कार प्रेङ्खोलितम्-दर्शनम् कुतश्चित्कारणान्निवर्तमानस्य प्रवर्तनम् । यथा विक्रमोर्वश्यां प्रेङ्गोलेितं तदाख्यातं यत्र स्यातां गतागते । मन्दारपुष्पेति (४-६३) पुरूरवोवाक्यम् । स एव प्रवयास्तु प्रयुक्तो विवशतरः। संमतं तत्समीपे तु क्षि प्रेमतयोदितः । उत्साहजननैः स्पष्टैरथैरौपम्यसंश्रयैः । प्रसिद्वैरुपगूढं च ज्ञेयं प्रोत्साहनं बुवै प्रत्साहनम्