पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भरतचरिते

जलाशयस्यान्तरगाढमार्ग-
 मलब्धबन्धं गिरि चौर्यवृत्त्या |
लोकेष्वलं कान्तमपूर्वसेतुं
 बबन्ध कीर्त्या सह कुन्तलेशः ॥ ४ ॥

प्रदेशवृत्त्यापि महान्तमर्थं
 प्रदर्शयन्ती रसमाददाना ।
सा भारवेः सत्पथदीपिकेव
 रम्या कृतिः कैरिव नोपजीव्या ॥ ५ ॥

बृहत्कथाकारसुबन्धुबाणा:
 केषामिवाश्रर्यपदं न ते स्युः ।
यतः प्रसिद्धैरपि गद्यबन्धैः
 क्ष्लोकानने[१]कान् भुवने वितेनुः॥ ६ ॥

प्रसादहृया हृदये गभीरा
 वक्रोक्तिशैलीशबला रसार्द्रा ।
श्रुत्यापि पुंसां हृदयं हरन्ती
 कस्यापि वाणी वनिता च वश्या ॥ ७ ॥

का सा कृतिः कस्य रसं प्रसूते
 नोचेदपूर्वार्थरसानुकूला |
नालङ्क्रियामात्रपरा फलाय
 भूयात् कवीनां च मृगीदृशां च ॥ ८ ॥

निर्मथ्यमानः सुमनोभिरेव
 निष्ट्यूतपीयूषरसो गभीरः ।


  1. 'संख्यान्' ग. पाठ:.