पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
भरत चरिते


तं मातलिः प्रत्यवदन्नरेन्द्रं
 सारं समाहत्य सुरेन्द्र कार्यम् ।
प्रभूतमर्थं प्रभवन्ति वक्तु-
 मल्पाक्षरैरेव पदैर्महान्तः ॥ १६ ॥

नित्यावलि तैः समरेषु दैत्यैः
 पाताननादृत्य शिलीमुखानाम् ।
आकृष्टपद्मा नलिनीव नागै-
 रालोड्यते तैर्नगरी सुराणाम् ॥ १७ ॥

अतस्त्वया दैत्यजयाय जिष्णोः
 साह्यं विधेयं दनुजद्विषेव ।
न नन्दको विद्विषतामसिस्ते
 नाम्नापि शैरिरियती भिदा ते ॥ १८ ॥

तथेति राज्ये सचिवान् निधाय
 निश्शब्दपातं रथमन्तरिक्षे ।
आलम्ब्य चापं स गृहीत चक्रो
 हरिर्गरुत्मन्तमिवारुरोह ॥ १९ ॥

उत्कण्ठया यातुमनेन सार्धं
 यावत् कटाक्षाः पुरसुन्दरीणाम् ।
उत्पेतुरार्द्राः क्षणमुत्पलाभा-
 स्तावद् रथं मातलिरुन्निनाय ॥ २० ॥

अथ प्रतिष्ठानपुराङ्गनाना-
 मपाङ्गयष्टिं स विलङ्घय राजा ।