पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
द्वादशः सर्गः ।


अस्त्राणि तेषां प्रतिहन्यमाना-
 न्यासन् मिथो योद्धुमिवोधतानि ॥ ४३ ॥

कर्मारवह्नौ बहुशोऽवगाहा -
 दन्तर्निगीर्णानिव विष्फुलिङ्गान् ।
अन्योन्यसङ्घट्टनया भटानां
 कृशानुलेशान् मुमुचुः कृपाणाः ॥ ४४ ॥

तेषां मदोद्धान्तमधुव्रतेषु
 प्रबुद्धताम्रोदरपुष्करेषु ।
करीन्द्रकासारकुलेषु पेतुः
 कुन्ताः शकुन्ता इव पक्षपाताः ॥ ४५ ॥

तुरङ्गवाहाश्चतुरं तुरङ्गै-
 श्चक्रुश्चरन्तो युधि पञ्च धाराः ।
शस्त्रैश्च शातैः शतधारकल्पै-
 र्धाराशतं शत्रुषु लोहितानाम् ॥ ४६ ॥

मुहुर्मुहुर्दैत्यवरान् व्रजन्ती
 तथामरानप्यसकृद् भजन्ती ।
गतागताभ्यां किल साम्पराये
 ययौ जयश्रीश्विरमव्यवस्थाम् ॥ ४७ ॥

मायाप्रयोगेषु कृताभियोगान्
 दैत्यान् परोदञ्चितवीर्यगर्वान् ।
हन्तुं न शेकुस्त्रिदशाः सशक्रा-
 स्तानिन्द्रियार्थानिव देहभाजः ॥ १८ ॥