पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः ।


निलीननिष्कम्पमधुव्रतानि
 निमेषहीनानि विलोचनानि ॥ ६५ ॥

नखक्षतानीव शरक्षतानि
 वीर्यश्रियस्तं दधतं नरेन्द्रम् ।
आलिङ्गय हर्षेण मुहुर्महेन्द्र-
 स्तं सम्प्रहारश्रममुज्जहार ॥ ६६ ॥

आपृच्छ्य वास्तोष्पतिमर्हणान्ते
 भोक्तुं भुवं भूमिपतिः प्रतस्थे ।
नूनं जगद्रक्षणदीक्षितानां
 न जातु विश्राममुपैति चेतः ॥ ६७ ॥

अथाम्बरे साधु रथं नियच्छन्
 नरेश्वरं मातलिरित्युवाच ।
पश्यार्णवं वीचिभुजैर्धरित्री-
 मालिङ्गय सव्रीडमिवापयान्तम् ॥ ६८ ॥

तप्तानि भूयस्तपनातपेन
 त्वद्यानयोग्यानि विधातुकामः ।
मन्ये तरङ्गैः शिशिरैरुदस्तैः
 प्रक्षालयत्येष नभस्तलानि ॥ ६९ ॥

उपायनीकृत्य महाधनानि
 रत्नानि वेलोपरि सञ्चितानि ।
प्रसार्य तीरेषु तरङ्गबाहून्
 नमन्निवाभाति पयोनिधिस्त्वाम् ॥ ७० ॥