पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
भरतचरिते


प्रतिष्ठितेऽन्तः सदृशे नरेश्वरे
 विनिर्गतास्तत्क्षण एव कण्टकाः ।
द्विपेन्द्रहस्ताकृति चौर्यकातरं
 मुहुस्तदुरुद्वितयं विकम्पितम् ॥ ३४ ॥

न वासरैर्न प्रहरेण केवलं
 त्रिभिः क्षणैः पञ्चभिरेव वा[१] परैः ।
विनिर्ममे तामयथापुरं वधूं
 नृपो नु मारो नु नवं नु यौवनम् ॥ ३५ ॥

विनिःसरन्तः स्पृहया मुहुर्मुहु
 र्वधूकटाक्षास्त्रपया विवर्तिताः ।
अदृष्टपूर्वोऽयमपि श्रुतो भवे-
 द्वितीय कर्णावनुयोक्तुमभ्य[२]युः ॥ ३६ ॥

समुत्सुकाः साहसिनो विनिर्गता
 नरेन्द्रदृष्टिप्रतिघात[३]कुण्ठिताः ।
कटाक्षपा[४]ताः सुतनोस्तथापि ते
 न त[५]स्य नासन् हृदयावभेदिनः ॥ ३७ ॥

तथा हि मन्ये सहसा सुशिक्षिता
 कटाक्षसंज्ञाभिरनेन भूभुजा ।
यथाह्यनभ्यस्तचरेऽपि दक्षिणा[६]
 बभूव सा मन्मथविभ्रमक्रमे ॥ ३८ ॥

अथ क्षितीशोऽपि वधूं विलोकयन्
 विनिर्जिताशेषधनुर्धरः स्वयम् ।


  1. 'ना' क. पाठ:.
  2. 'व' ख. पाठ:.
  3. 'यायकु',
  4. 'माला सु'
  5. 'क',
  6. 'णौ' ग. पाठः.