पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
भरतचरिते


धत्ते पयोधरतटे चिरमश्रुबिन्दून्
 मुक्तामणीनिव भवद्गुणलब्धगुम्फान् ॥ १२ ॥

स्निग्धो जनः किमुत तां विरहाभितप्तां
 वीक्ष्य द्विषन्नपि न जीवितुमुत्सहेत ।
सा तु स्वयं विशति कां नु दशां न जाने
 मां पश्य वेपथुमतीमतिचिन्तनेन ॥ १३ ॥

सा प्रत्यहं विरहतिग्मरुचा गृहीता
 बालापि पाण्डुरतनुः क्रशिमानमेति ।
प्रस्निग्धपुष्करपु[१]टे परिवर्तमाना
 पीयूषदीधितिकलेव विलासशेषा ॥ १४ ॥

निद्रां न याति यदि याति सरोमहर्षा
 सानन्दबाष्पनयना मुखमानमय्य |
व्रीलावशादभिमतान्यपि चुम्बनानि
 बाला रुणद्धि नभसि प्रविसार्य पाणिम् ॥ १५ ॥

प्रापय्य मामभिमतं जनमाशु दीनां
 निद्रा सखीव निपुणा स्वयमेव याता ।
एतावदेव हि सहायजनस्य कृत्यं
 मद्भाग्यमन्यदिति शोचति सा विनिद्रा ॥ १६ ॥

दुग्धोदधौ विषविषादविमूर्छितेषु
 देवेषु कैतवमकारि शिवेन किञ्चित् ।
पीतः सुधांशुरविषह्यरसस्तु मन्ये.
 नीतः सुधांशुपदवीं स च कालकूटः ॥ १७ ॥


  1. 'त' कं. पाठः