पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
तृतीयः सर्गः


इत्थं निवेद्य विरहातुरतामसह्यां
 माध्वी मुनीन्द्रदुहितुर्मनुजेश्वराय ।
तस्मै गिरामवसरं दिशती निवृत्ता
 वीणेव श[१]खनिनदाय विजृम्भिताय ॥ २९ ॥

राजा च[२] बाष्पचयकुण्ठितधीरनादः
 सद्यः प्रमृष्टवदनो मृदुना क्रमेण ।
आसारसिक्त इव दुन्दुभिरक्षमोऽपि
 शब्दान् कथकथमपि प्रथमं च[३]कार ॥ ३० ॥

गाढं कयापि करुणालतयानुकृष्टा
 मद्भाग्यमारुतपरम्परया च नुन्ना ।
प्राप्तासि दुस्तरवियोगतरङ्गदुर्गे
 शोकार्णवे मयि निमज्जति नौरिव त्वम् ॥ ३१ ॥

अन्तर्घनोष्ण[४]भरदुर्वहजीवनस्य
 सा मत्परेति मधुरोत्तरशब्दरम्या |
वृष्टिर्नवेव महती कमलाकरस्य
 सञ्जीवनं मम भवत्यधुना करोति ॥ ३२ ॥

यद्वा करोति भवती परितापवृद्धि-
 माशामिमां हृदि निबध्य गुणैः प्रियायाः ।
यां गीतिकामिव विधाय शरीरजन्मा
 मत्प्राणकातरकुरङ्गकुलं रुणद्धि ॥ ३३ ॥


  1. 'वाद्यनि' ख. ग पाठ:.
  2. 'पि',
  3. 'प्रपेदे',
  4. 'ष्म' ग. पाठ:.