पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
तृतीयः सर्गः ।


भास्वानिवाम्बुरुहकुड्मलगर्भसंस्थां
 लक्ष्मीं विनोदय विलोचनयोर्निलीनाम् ॥ ३९ ॥

प्राभातिकेन पवनेन विधूयमानैः
 पद्मैर्मुखैरिव रसाकुलितैर्नलिन्यः ।
आकर्णयन्ति मृदुषट्पदगीत[१] मेतत्
 स्तोकोन्नतै कदलकर्णकृतावधानाः ॥ ४० ॥

भूत्वा पुरा सकलभोग्यमनोहर श्रीः
 सन्मार्गवृत्तिरपनीत[२]जनोपतापः ।
सम्प्रत्यसौ कुलगुरुस्त्वयि दत्तभारः
 संन्यस्यतीव वसुजालमशेषमिन्दुः ॥ ४१ ॥

कान्तारुणाग्रकरसूक्ष्मविपाटितानि
 रेखाङ्कितोन्नतमुखानि सरोजिनीनाम् ।
पद्मानि बिभ्रति शनैः स्तनकुडमलानां
 कान्ति शशप्लुतकमुद्रितचूचुकानाम् ॥ ४२ ॥

पीत्वा लतासु विविधासु मधूनि रात्रौ
 सम्प्रत्यमी कमलिनीमुपलालयन्तः ।
निद्रोन्मुखीं कुमुदिनीमपरित्यजन्त-
 स्तां भ्रामरी, जहति वृतिमहो न[३] भृङ्गाः ॥ ४३ ॥

भुक्तं द्विजैर्बहुमतैर्वसुजालमस्य
 दत्ता च कैरवकुलेषु परामुना श्रीः ।


  1. 'तिमेतां' ग. पाठः.
  2. 'निजोप',
  3. नु' ख. पाठः,