पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
भरतचरिते


[१]थातिदुर्गं बहुवाहिनीकं
 सुवर्णपूर्णं कटकं दधानम् ।
उत्तुङ्गवंशं हिमवन्तमारा-
 न्महीभृतां नाथमसौ ददर्श ॥ २४ ॥

प्राच्यां प्रतीच्यां च निवेश्य पादौ
 संदश्य गाढं शफरीमिवोर्वीम् ।
यः पक्षहीनोऽपि खमुत्पतिष्णु-
 रब्धे[२]रुदग्रैः शिखरैर्विभाति ॥ २५ ॥

दिवापि नीलाश्मघनक्षपाणि
 तिग्मांशुमार्गादुपरिस्थितानि ।
यस्योत्तमाङ्गानि सुराङ्गनाभि-
 रङ्गीक्रियन्ते सुरतोत्सुकाभिः ॥ २६ ॥

आवर्तचक्राणि सरित्सु यस्य
 संक्रान्तमाणिक्यमणिच्छवीनि ।
अलातचक्रप्रतिमानि शत्रोः
 प्रत्यस्त्रशङ्कां जनयन्ति जिष्णोः ॥ २७ ॥

अन्यत्र य[३]स्माद् द्वितयं न दृष्ट-
 मद्रौ न तादृग् गिरिराजशब्दः ।
जगज्जनन्यास्तनयात्वमेकं
 जामातृभावश्च शशाङ्कमौलेः ॥ २८ ॥

गुञ्जाफलादानसमुत्सुकाभि-
 रापातसाम्यादनुस[४]ञ्चितानि ।


  1. 'अथाहिदु' क. पाठ:.
  2. 'द्रे' ग. पाठ:.
  3. 'त' ख. पाठः.
  4. 'चिन्तिता' क. पाठः.