पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
अष्टमः सर्गः ।


नरपतिविरहव्यथावती सा
 न च किल दौहृदवेदनां धार ।
द्विरदवरवियोगदुःखिता किं
 वनकरिणी कबलस्पृहां करोति ॥ ४३ ॥

मुनिरपि पुनरेत्य तां तनूजां
 भरणकृतामपि वत्सलो नितान्तम् ।
चटुलगतिमवेक्ष्य जातसवां
 निजतनयामिव जह्रुरभ्यनन्दत् ॥ ४४ ॥

शिशुमखिलनरेश्वरं विधास्यन्
 मुनिरथ पुंसवनादि कर्म चके ।
विदधति परमाशिषोऽपि लक्ष्मी-
 मतिमहतां किमुत स्वयंक्रियास्ताः ॥ ४५ ॥

नरपतिवचनं प्रतीक्षमाणा
 प्रसवविलम्बमघत्त सा प्रसह्य ।
कथमपि च चिरादसूत पुत्रं
 क्षितिवहनक्षममादिपोत्रिणीव ॥ ४६ ॥

उदयति विमले कुमारचन्द्रे
 सपदि दिशः कुमुदोज्ज्वलाः प्रसेदुः ।
उपरि सुरपयोधिरेधमानः
 कृतपटहध्वनिरुच्चकैर्ननर्त ॥ ४७ ॥

नरपतिरमुना समो न भूतो
 न भवति नैव भविष्यतीति वाणी ।