पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
संभोगवर्णनम्

यावत् यदा। विकसितानि उत्फुल्लानि - कुमुदानि कैरवाणि - इन्दीव- राणि नीलोत्पलानि च-तत्सदृशा आलोका नेत्राणि-असां सन्ती - । ति तथोक्तानाम् - सितासिताब्जदलमनोहर नयनानामित्यर्थः - नि. 'सिते कुमुदकैरवे' - 'इन्दीवरं च नीलेऽस्मिन् ' इत्युभयत्राप्य - मरः । प्रेयसीनां प्रियतमानां संबन्धि । रूपं यौवनप्रयुक्त सौन्दर्य । जरया । आक्रम्याक्रम्य अभीक्ष्ण माक्रम्य । ज्ञडिति अञ्जसा--नि. ' स्त्रान्झडित्यञ्जसाहाय' इत्यमरः । न लुप्यते न ह्रियते । ताव दिति संबन्धः - अन्यथा शशकापाये बिलखननव द्गमननैष्फल्या द्वृद्ध स्त्रीगमन निषेधाचेति भावः - नि. ' यावत्तावच साकल्येऽवधौ - मानेऽवधारणे' इत्यमरः ॥

रागस्यागार मेकं नरकशत महादुःखसंप्राप्तिहेतु
महिस्योत्पनिवी जलधरपटलं झानताराधिपस्य ।
कन्दर्पस्यैका प्रकटितविविधस्पष्टदोषप्रबन्धम्
लोकेऽस्मिन द्यनर्थन जकुलभवनं यौवना दन्य दस्ति ।। २९

 व्या.---अथानर्थमूल माह - रागस्यति.--रागस्य मात्स- र्यस्य । एकम् अगारं मुख्यायतनम् अनुरागैकस्थानमिति वा। तथा नरकशतेषु निरय परम्परासु. यानि महादुःखानि तीव्रयातना - । स्तेषां संप्राप्तिहेतुः प्राप्तिसाधनम् - अगम्यागमनादि दुष्कर्म प्रवर्त - केत्वादिति भावः। मोहस्य स्त्र्यन्तरासक्तिरूपस्य । उत्पत्तिबीजं जन्मकारणम् - नि. ' हेतु नी कारणं बीजम् ' इत्यमरः । ज्ञानता- राधिपस्य प्रबोध चन्द्रस्य । जलधरपटलम् अभ्रवृन्दं - झानप्रकाश प्रतिबन्धकमित्यर्थः । कन्दर्पस्य कामदेवस्य । एकं मित्रं मुख्य -