पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
ऋतुवर्णनम्


विरळविरळखेदोद्गारा बधूवदनेन्दवः
प्रसरति पधौ धात्रत्यां जातो न कस्य गुणोदयः ॥ ८१

 व्या.---प्रासङ्गिकं परिसमाप्य प्रस्तुतशृङ्गारोपयोगितया ऋतुवर्णनं प्रारीप्सुस्तदादौ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तं वर्णयति - परिमळेत्यादिभिः षड्भिः परिमळे इति..-वाताः उपवनपवनाः। परिमलं बिभ्रतीति परिमळभृतोविविधकुसुम- सम्मर्द जनितगन्धविशेषबन्धुराः जाना इति शेषः - नि.--. 'विमर्दोत्थे परिमको गन्धे अनमनोहरे' इत्यमरः। शाखाः रसालादितरुस्कन्धाः । नत्राङ्कुराणि नूतनकिसलयानि - कोटि ष्वग्रेषु • यासां तास्तथोक्ताः - पल्लविता जाता इत्यर्थः। पिकप - क्षिणां पिकाख्यपक्षिविशेषाणां । पिकः कोकिलाङ्गना इत्यर्थः - नि. 'कोकिलः पिक इत्यपी' त्यमरः - मधुरा सहकाराङ्कुरकषायास्वाद- लाभात्सगुणा - विधुरा काककृतोपद्रववशाद्दिगुणा च कष्टेति यावत्- या उत्कण्ठा - कूजितौत्सुक्यं - भजन्तीति तथोक्ता - जाता। ‘भजोण्यिः' इति ण्विप्रत्यय- - नि. विधुरस्स्यात्कष्टविश्लिष्टयो - रपि' इति विश्वः। वधूनां - वदनेन्दवो वक्त्रचन्द्रा - विरळविरळाः ग्रीष्मातिरेकाभावान्मन्दप्रकाराः प्रकारे गुणवचनस्य' इति सादृ- श्यार्थे द्विर्भावः - स्वेदोद्गारः श्रमजलनिष्यन्दो - येषां ते तथोक्ता जाताः - अत्रोद्गारशब्दस्य गौणवृत्तिसमाश्रयणान्नग्राम्यकक्ष्यामध्य • पतितत्वमित्युक्तं प्राक् । तथाहि । धात्र्यां भुवि । मधौ वसन्ते । प्रसरति ब्याप्रियमाणे सति कस्य वस्तुनो गुणोदयो गुणोत्कर्षो । न जातः । सर्वस्यापि जायत एवेत्यर्थः ॐ गत्यर्थाकर्मक' इत्यादिना वर्तमाने-